अद्य मम जन्‍मदिवस: अस्ति, भवतां शुभकामना: अपेक्षे ।




       प्रिय बान्‍धवा:
अद्य मम जन्‍मदिवस: अस्ति । भगवत: कृपया, भवद्भ्‍य: शुभकामनया च एकवर्षम् इतोपि कुशलतया व्‍यतीतं मया ।
      एवं तु जन्‍मं, मृत्‍यु: च भगवत: हस्‍ते अस्ति किन्‍तु तथापि ज्‍येष्‍ठानां, बान्‍धवानां, मित्राणां शुभकामना: चापि आयुं वर्धन्‍ते । अत: जन्‍मदिवसस्‍य विशिष्‍टावसरे अहं भवतां ज्‍येष्‍ठानां-कनिष्‍ठानां च मित्राणां, बान्‍धवानां च शुभकामना:, आशीर्वादा: अपेक्षे ।
      ये मां प्रति शुभकामना: कुर्वन्ति ये अशुभकामना: च कुर्वन्ति द्वयो: कृते मम हार्द: धन्‍यवादा: ।


भवदीय: - आनन्‍द:


संस्‍कृतजगत्

टिप्पणियाँ

  1. प्रियतम मित्राय आनन्दाय

    शतमानं भवति ।शतायुः पुरुष शतेन्द्रिय आयुष्येवेन्द्रिये प्रति तिष्ठति ।
    पाण्डुरङ्ग्शर्मा रामकः
    http://sanskritcentral.com/

    जवाब देंहटाएं
  2. जन्मदिवसस्य हार्दाः शुभाशयाः।

    जवाब देंहटाएं
  3. धन्यवादाः पाण्डुरंग्वर्यः धन्यवादाः निशा जी ।

    जवाब देंहटाएं

एक टिप्पणी भेजें