पठ् (पढ़ना) – परस्मैपदी

लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पठति पठतः पठन्ति
मध्‍यमपुरुष: पठसि पठथः पठथ
उत्‍तमपुरुष: पठामि पठावः पठामः


लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पठिष्यति पठिष्यतः पठिष्यन्ति
मध्‍यमपुरुष: पठिष्यसि पठिष्यथः पठिष्यथ
उत्‍तमपुरुष: पठिष्यामि पठिष्यावः पठिष्यामः

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अपठत् अपठताम् अपठन्
मध्‍यमपुरुष: अपठः अपठतम् अपठत
उत्‍तमपुरुष: अपठम् अपठाव अपठाम

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पठतु पठताम् पठन्तु
मध्‍यमपुरुष: पठ पठतम् पठत
उत्‍तमपुरुष: पठानि पठाव पठाम

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पठेत् पठेताम् पठेयुः
मध्‍यमपुरुष: पठेः पठेतम् पठेत
उत्‍तमपुरुष: पठेयम् पठेव पठेम

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पठ्यात् पठ्यास्ताम् पठ्यासुः
मध्‍यमपुरुष: पठ्याः पठ्यास्तम् पठ्यास्त
उत्‍तमपुरुष: पठ्यासम् पठ्यास्व पठ्यास्म

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पपाठ पेठतुः पेठुः
मध्‍यमपुरुष: पेठिथ पेठथुः पेठ
उत्‍तमपुरुष: पपाठ, पपठ पेठिव पेठिम

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पठिता पठितारौ पठितारः
मध्‍यमपुरुष: पठितासि पठितास्थः पठितास्थ
उत्‍तमपुरुष: पठितास्मि पठितास्वः पठितास्मः

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अपाठीत् अपाठिष्टाम् अपाठिषुः
मध्‍यमपुरुष: अपाठीः अपाठिष्टम् अपाठिष्ट
उत्‍तमपुरुष: अपाठिषम् अपाठिष्व अपाठिष्म

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अपठिष्यत् अपठिष्यताम् अपठिष्यन्
मध्‍यमपुरुष: अपठिष्यः अपठिष्यतम् अपठिष्यत
उत्‍तमपुरुष: अपठिष्यम् अपठिष्याव अपठिष्याम

इति

टिप्पणियाँ

एक टिप्पणी भेजें