हृ धातु (ले जाना‚ चुराना) – परस्मैपदी ।

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हरतिहरतःहरन्ति
मध्‍यमपुरुष: हरसिहरथःहरथ
उत्‍तमपुरुष: हरामिहरावःहरामः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हरिष्यतिहरिष्यतःहरिष्यन्ति
मध्‍यमपुरुष: हरिष्यसिहरिष्यथःहरिष्यथ
उत्‍तमपुरुष: हरिष्यामिहरिष्यावःहरिष्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अहरत् अहरताम् अहरन्
मध्‍यमपुरुष: अहरः अहरतम् अहरत
उत्‍तमपुरुष: अहरम् अहराव अहराम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हरतु हरताम् हरन्तु
मध्‍यमपुरुष: हर हरतम् हरत
उत्‍तमपुरुष: हरानि हराव हराम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हरेत् हरेताम् हरेयुः
मध्‍यमपुरुष: हरेः हरेतम् हरेत
उत्‍तमपुरुष: हरेयम् हरेव हरेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ह्रियात् ह्रियास्ताम् ह्रियासुः
मध्‍यमपुरुष: ह्रियाः ह्रियास्तम् ह्रियास्त
उत्‍तमपुरुष: ह्रियासम् ह्रियास्व ह्रियास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: जहार जह्रतुः जह्रुः
मध्‍यमपुरुष: जहर्थ जह्रथुः जह्र
उत्‍तमपुरुष: जहार‚जहर जह्रिव जह्रिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हर्ता हर्तारौ हर्तारः
मध्‍यमपुरुष: हर्तासि हर्तास्थःहर्तास्थ
उत्‍तमपुरुष: हर्तास्मि हर्तास्वः हर्तास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अहार्षीत् अहार्ष्टाम् अहार्षुः
मध्‍यमपुरुष: अहार्षीः अहार्ष्टम् अहार्ष्ट
उत्‍तमपुरुष: अहार्षम् अहार्ष्व अहार्ष्म

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अहरिष्यत् अहरिष्यताम् अहरिष्यन्
मध्‍यमपुरुष: अहरिष्यः अहरिष्यतम् अहरिष्यत
उत्‍तमपुरुष: अहरिष्यम् अहरिष्याव अहरिष्याम

इति

टिप्पणियाँ

एक टिप्पणी भेजें