सेव् (सेवा करना) – आत्मनेपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सेवतेसेवेतेसेवन्ते
मध्‍यमपुरुष: सेवसेसेवेथेसेवध्वे
उत्‍तमपुरुष: सेवेसेवावहेसेवामहे

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सेविष्यते सेविष्येते सेविष्यन्ते
मध्‍यमपुरुष: सेविष्यसे सेविष्येथे सेविष्यध्वे
उत्‍तमपुरुष: सेविष्ये सेविष्यावहे सेविष्यामहे

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: असेवत असेवेताम् असेवन्त
मध्‍यमपुरुष: असेवथाः असेवेथाम् असेवध्वम्
उत्‍तमपुरुष: असेवे असेवावहि असेवामहि

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सेवताम् सेवेताम् सेवन्ताम्
मध्‍यमपुरुष: सेवस्व सेवेथाम् सेवध्वम्
उत्‍तमपुरुष: सेवै सेवावहै सेवामहै

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सेवेत सेवेयाताम् सेवेरन्
मध्‍यमपुरुष: सेवेथाः सेवेयाथाम् सेवेध्वम्
उत्‍तमपुरुष: सेवेय सेवेवहि सेवेमहि

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सेविषीष्ट सेविषीयास्ताम् सेविषीरन्
मध्‍यमपुरुष: सेविषीष्ठाः सेविषीयास्थाम् सेविषीध्वम्
उत्‍तमपुरुष: सेविषीय सेविषीवहि सेविषीमहि

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सिषेवे सिषेवाते सिषेविरे
मध्‍यमपुरुष: सिषेविषे सिषेवाथे सिषेविध्वे
उत्‍तमपुरुष: सिषेवे सिषेविवहे सिषेविमहे

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सेविता सेवितारौ सेवितारः
मध्‍यमपुरुष: सेवितासे सेवितासाथे सेविताध्वे
उत्‍तमपुरुष: सेविताहे सेवितास्वहे सेवितास्महे

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: असेविष्ट असेविषाताम् असेविषत
मध्‍यमपुरुष: असेविष्ठाः असेविषाथाम् असेविढ्वम्
उत्‍तमपुरुष: असेविषि असेविष्वहि असेविष्महि

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: असेविष्यत् असेविष्येताम् असेविष्यन्त
मध्‍यमपुरुष: असेविष्येथाः असेविष्येथाम् असेविष्यध्वम्
उत्‍तमपुरुष: असेविष्ये असेविष्यावहि असेविष्यामहि

इति

टिप्पणियाँ

  1. pls ye bhi btaye आत्मनै और परस्मेपदी कहा काम आती ह

    जवाब देंहटाएं
  2. Mujhe gay dhatu roop chahiye

    It is correct only .there are no mistakes in that

    जवाब देंहटाएं

एक टिप्पणी भेजें