श्रु – श्रृ (सुनना) – परस्मैपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रृणोतिश्रृणुतःश्रृण्वन्ति
मध्‍यमपुरुष: श्रृणोसिश्रृणुथःश्रृणुथ
उत्‍तमपुरुष: श्रृणोमिश्रृणुवः‚श्रृण्वःश्रृणुमः‚श्रृण्मः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रोष्यति श्रोष्यतः श्रोष्यन्ति
मध्‍यमपुरुष: श्रोष्यसि श्रोष्यथः श्रोष्यथ
उत्‍तमपुरुष: श्रोष्यामि श्रोष्यावः श्रोष्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अश्रृणोत् अश्रृणुताम् अश्रृण्वन्
मध्‍यमपुरुष: अश्रृणोः अश्रृणुतम् अश्रृणोत्
उत्‍तमपुरुष: अश्रृण्वम् अश्रृणुव‚ अश्रृण्व अश्रृणुम‚
अश्रृण्म

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रृणोतु श्रृणुताम् श्रृण्वन्तु
मध्‍यमपुरुष: श्रृणु श्रृणुतम् श्रृणुत
उत्‍तमपुरुष: श्रृण्वानि श्रृण्वाव श्रृण्वाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रृणुयात् श्रृणुयाताम् श्रृणुयुः
मध्‍यमपुरुष: श्रृणुयाः श्रृणुयातम् श्रृणुयात
उत्‍तमपुरुष: श्रृणुयाम् श्रृणुयाव श्रृणुयाम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रूयात् श्रूयास्ताम् श्रूयासुः
मध्‍यमपुरुष: श्रूयाः श्रूयास्तम् श्रूयास्त
उत्‍तमपुरुष: श्रूयासम् श्रूयास्व श्रूयास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: शुश्राव शुश्रुवतुः शुश्रुवुः
मध्‍यमपुरुष: शुश्रीथ शुश्रुवथुः शुश्रुव
उत्‍तमपुरुष: शुश्राव‚ शुश्रव शुश्रुव शुश्रुम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: श्रोता श्रोतारौ श्रोतारः
मध्‍यमपुरुष: श्रोतासि श्रोतास्थः श्रोतास्थ
उत्‍तमपुरुष: श्रोतास्मि श्रोतास्वः श्रोतास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अश्रौषीत् अश्रौष्टाम् अश्रौषुः
मध्‍यमपुरुष: अश्रौषीः अश्रौष्टम् अश्रौष्ट
उत्‍तमपुरुष: अश्रौषम् अश्रौष्व अश्रौष्म

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अश्रोष्यत् अश्रोष्यताम् अश्रोष्यन्
मध्‍यमपुरुष: अश्रोष्यः अश्रोष्यतम् अश्रोष्यत
उत्‍तमपुरुष: अश्रोष्यम् अश्रोष्याव अश्रोष्याम

इति

टिप्पणियाँ

एक टिप्पणी भेजें