स्मृ धातु (स्मरण करना) – परस्मैपदी ।

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्मरतिस्मरतःस्मरन्ति
मध्‍यमपुरुष: स्मरसिस्मरथःस्मरथ
उत्‍तमपुरुष: स्मरामिस्मरावःस्मरामः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्मरिष्यति स्मरिष्यतः स्मरिष्यन्ति
मध्‍यमपुरुष: स्मरिष्यसि स्मरिष्यथः स्मरिष्यथ
उत्‍तमपुरुष: स्मरिष्यामि स्मरिष्यावः स्मरिष्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अस्मरत् अस्मरताम् अस्मरन्
मध्‍यमपुरुष: अस्मरः अस्मरतम् अस्मरत
उत्‍तमपुरुष: अस्मरम् अस्मराव अस्मराम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्मरतु स्मरताम् स्मरन्तु
मध्‍यमपुरुष: स्मर स्मरतम् स्मरत
उत्‍तमपुरुष: स्मरानि स्मराव स्मराम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्मरेत् स्मरेताम् स्मरेयुः
मध्‍यमपुरुष: स्मरेः स्मरेतम् स्मरेत
उत्‍तमपुरुष: स्मरेयम् स्मरेव स्मरेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्मर्यात् स्मर्यास्ताम् स्मर्यासुः
मध्‍यमपुरुष: स्मर्याः स्मर्यास्तम् स्मर्यास्त
उत्‍तमपुरुष: स्मर्यासम् स्मर्यास्व स्मर्यास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सस्मार सस्मरतुः सस्मरुः
मध्‍यमपुरुष: सस्मर्थ सस्मरथुः सस्मर
उत्‍तमपुरुष: सस्मार‚सस्मर सस्मरिव सस्मरिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्मर्ता स्मर्तारौ स्मर्तारः
मध्‍यमपुरुष: स्मर्तासि स्मर्तास्थः स्मर्तास्थ
उत्‍तमपुरुष: स्मर्तास्मि स्मर्तास्वः स्मर्तास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अस्मार्षीत् अस्मार्ष्टाम् अस्मार्षुः
मध्‍यमपुरुष: अस्मार्षीः अस्मार्ष्टम् अस्मार्ष्ट
उत्‍तमपुरुष: अस्मार्षम् अस्मार्ष्व अस्मार्ष्म

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अस्मरिष्यत् अस्मरिष्यताम् अस्मरिष्यन्
मध्‍यमपुरुष: अस्मरिष्यः अस्मरिष्यतम् अस्मरिष्यत
उत्‍तमपुरुष: अस्मरिष्यम् अस्मरिष्याव अस्मरिष्याम

इति

टिप्पणियाँ

एक टिप्पणी भेजें