वस् (रहना‚ समय बितान‚ होना) – परस्मैपदी

लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वसतिवसतःवसन्ति
मध्‍यमपुरुष: वससिवसथःवसथ
उत्‍तमपुरुष: वसामिवसावःवसामः

लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वत्स्यति वत्स्यतः वत्स्यन्ति
मध्‍यमपुरुष: वत्स्यसि वत्स्यथः वत्स्यथ
उत्‍तमपुरुष: वत्स्यामि वत्स्यावः वत्स्यामः

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवसत् अवसताम् अवसन्
मध्‍यमपुरुष: अवसः अवसतम् अवसत
उत्‍तमपुरुष: अवसम् अवसाव अवसाम

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वसतु वसताम् वसन्तु
मध्‍यमपुरुष: वस वसतम् वसत
उत्‍तमपुरुष: वसानि वसाव वसाम

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वसेत् वसेताम् वसेयुः
मध्‍यमपुरुष: वसेः वसेतम् वसेत
उत्‍तमपुरुष: वसेयम् वसेव वसेम

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वस्यात् वस्यास्ताम् वस्यासुः
मध्‍यमपुरुष: वस्याः वस्यास्तम् वस्यास्त
उत्‍तमपुरुष: वस्यासम् वस्यास्व वस्यास्म

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: उवास ऊषतुः ऊषु:
मध्‍यमपुरुष: उवसिथ‚ उवस्थ ऊषथुः ऊष
उत्‍तमपुरुष: उवास‚उवस ऊषिव ऊषिम

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वस्ता वस्तारौ वस्तारः
मध्‍यमपुरुष: वस्तासि वस्तास्थः वस्तास्थ
उत्‍तमपुरुष: वस्तास्मि वस्तास्वः वस्तास्मः

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवात्सीत् अवात्ताम् अवात्सुः
मध्‍यमपुरुष: अवात्सीः अवात्तम् अवात्त
उत्‍तमपुरुष: अवात्सम् अवात्स्व अवात्स्म

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवस्त्यत् अवस्त्यताम् अवस्त्यन्
मध्‍यमपुरुष: अवस्त्यः अवस्त्यतम् अवस्त्यत
उत्‍तमपुरुष: अवस्त्यम् अवस्त्याव अवस्त्याम

इति

टिप्पणियाँ

एक टिप्पणी भेजें