अष्टादश पुराणानि ।

    अष्टादशपुराणानामस्मरणं कर्तुम् एकं सामान्यमश्लोकमस्ति‚ येन एतेषां पुराणानां नामानि सरलतया स्मर्तुं शक्यते ।
म–द्वयं भ–द्वयं चैव ब्र–त्रयं व–चतुष्टयम् ।
अ–ना–प–लिं–ग–कू–स्कानि पुराणानि प्रचक्षते ।।

म–द्वयं –
१ मत्स्यपुराणम्
२ मार्कण्डेयपुराणम्
भ–द्वयं–
३ भागवतपुराणम्
४ भविष्यपुराणम्

ब्र–त्रयं –
५ ब्रह्माण्डपुराणम्
६ ब्रह्मपुराणम्
७ ब्रह्मवैवर्तपुराणम्

व–चतुष्टयम् –
८ विष्णुपुराणम्
९ वायुपुराणम्
१० वामनपुराणम्
११ वराहपुराणम्

अ– १२ अग्निपुराणम्
ना– १३ नारदपुराणम्
प– १४ पद्मपुराणम्
लिं– १५ लिंगपुराणम्
ग– १६ गरुणपुराणम्
कू– १७ कूर्मपुराणम्
स्क– १८ स्कन्दपुराणम्
इति एतानि अष्टादशपुराणानि सन्ति ।।

टिप्पणियाँ

एक टिप्पणी भेजें