अस् (होना) – परस्मैपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अस्तिस्तःसन्ति
मध्‍यमपुरुष: असिस्थःस्थ
उत्‍तमपुरुष: अस्मिस्वःस्मः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भविष्यति भविष्यतः भविष्यन्ति
मध्‍यमपुरुष: भविष्यसि भविष्यथः भविष्यथ
उत्‍तमपुरुष: भविष्यामि भविष्यावः भविष्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: आसीत् आस्ताम् आसन्
मध्‍यमपुरुष: आसीः आस्तम् आस्त
उत्‍तमपुरुष: आसम् आस्व आस्म

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अस्तु स्ताम् सन्तु
मध्‍यमपुरुष: एधि स्तम् स्त
उत्‍तमपुरुष: असानि असाव असाम
 
विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्यात् स्याताम् स्युः
मध्‍यमपुरुष: स्याः स्यातम् स्यात
उत्‍तमपुरुष: स्याम् स्याव स्याम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भूयात् भूयास्ताम् भूयासुः
मध्‍यमपुरुष: भूयाः भूयास्तम् भूयास्त
उत्‍तमपुरुष: भूयासम् भूयास्व भूयास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: बभूव बभूवतुः बभूवुः
मध्‍यमपुरुष: बभूविथ बभूवथुः बभूव
उत्‍तमपुरुष: बभूव बभूविव बभूविम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भविता भवितारौ भवितारः
मध्‍यमपुरुष: भवितासि भवितास्थः भवितास्थ
उत्‍तमपुरुष: भवितास्मि भवितास्वः भवितास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभूत् अभूताम् अभूवन्
मध्‍यमपुरुष: अभूः अभूतम् अभूत
उत्‍तमपुरुष: अभूवम् अभूव अभूम

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभविष्यत् अभविष्यताम् अभविष्यन्
मध्‍यमपुरुष: अभविष्यः अभविष्यतम् अभविष्यत
उत्‍तमपुरुष: अभविष्यम् अभविष्याव अभविष्याम

इति

टिप्पणियाँ

एक टिप्पणी भेजें