लघुसिद्धान्तकौमुदी ।।

लघुसिद्धान्तकौमुदी 
(व्याकरणप्रकरणग्रन्थः) 

रचयिता – श्रीमद् आचार्य वरदराजः 

सूत्रसंख्या – आहत्य १२७२ सूत्राणि 
प्रथमसूत्रम् – हलन्त्यम् 
अन्तिमसूत्रम् – यूनस्तिः 
ग्रन्थाधारः – अष्टाध्यायी


विषयवस्तुः – 

सुबन्तप्रकरणम् – 
  • संज्ञा 
  • सन्धि
  • अजन्तपुलिंग
  • अजन्तस्त्रीलिंग 
  • अजन्त नपुंसकलिंग 
  • हलन्त पुलिंग 
  • हलन्त स्त्रीलिंग 
  • अव्ययप्रकरणम् 

तिड्。न्तप्रकरणम् –
  • भ्वादि‚ अदादि आदि दशगणाः 
  • ण्यन्तप्रक्रिया 
  • सन्नन्तप्रक्रिया 
  • यड्。न्तप्रक्रिया 
  • यड्。लुगन्तप्रक्रिया 
  • नामधातवः 
  • कण्वादयः आत्मनेपद परस्मैपद च प्रक्रिया 
  • भावकर्मप्रक्रिया 
  • कर्मकर्तृप्रक्रिया 
  • लकारप्रक्रिया 

कृदन्तप्रकरणम् – 
  • कृत्यप्रक्रिया 
  • पूर्वकृदन्तम् 
  • उणादयः 
  • उत्तरकृदन्तम् 

विभक्त्यर्थप्रकरणम् – 
प्रथमा – सप्तमी पर्यन्तं विभक्तयः

समासप्रकरणम् – समासविवेचनम्

तद्धितप्रकरणम् – 
  • प्रत्ययाः 
  • स्वार्थिकाः 
  • षोडशप्रकरणेषु 
स्त्रीप्रत्ययप्रकरणम् – स्त्रीप्रत्ययविधानम्


इति

टिप्पणियाँ

एक टिप्पणी भेजें