पुष्पाणां नामानि II

Eng

क्रमसं.पुष्पनाम संस्कृतम्
कनेर कर्णिकार:
कमल (नीला) इन्‍दीवरम्
कमल (श्‍वेत)  कैरवम्
कमल (लाल)कोकनदम्, पद्मम्
कुमुदनी कुमुदम्
कुन्‍दकुन्‍दम्
केवडाकेतकी
गुलाबपाटलम्
गेंदास्‍थलपद्मम्
१० चम्‍पाचम्‍पक:
११ चमेली
१२ जवापुष्‍पजपापुष्‍पम्
१३ जूहीयूथिका
१४ दुपहरियाबन्‍धूक:
१५ नेवारीनवमालिका
१६ बेलामल्लिका
१७ मौलसरीबकुल:
१८ रातरानीरजनीगन्‍धा
१९ हरसिंगारशेफालिका
२० मालतीमालतीपुष्‍पम्

इति

टिप्पणियाँ

  1. bhaiya isme atmane padi dhatu ka use udhaharan deker samjhaya badi kripa hogi

    जवाब देंहटाएं
  2. फूलों के नाम संस्कृत में देकर आपने बहुत अच्छा किया।

    जवाब देंहटाएं

एक टिप्पणी भेजें