यन्नाट्यवस्तुन: पूर्वं रंगविघ्नोपशान्तये । कुशीलवा: प्रकुर्वन्ति पूर्वरंग: स उच्यते ।। ।।साहित्यदर्पण-6/22…
मित्रभेद: अथात: प्रारभ्यते मित्रभेदो नाम प्रथमं तन्त्रम् यस्यायमादिम: श्लोक: - वर्द्धमानो महान्स्नेह: …
कथामुखम् तद्यथा अनुश्रूयते - अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थिकल्पद्रुम: प्रवरम…
मंगलाचरणम् ब्रह्मा रुद्र: कुमारो हरिवरुणयमा वह्नरिन्द्र: कुबेर- श्चन्द्रादित्यौ सरस्वत्युदधियुगनगा वायुरु…
मित्राणि अद्य अत्र द्वौ विषयौ उपस्थातव्यौ । १- संस्कृतजगत् फेसबुक पृष्ठस्य (पूर्वतनस्य) मित्रसंख्या ५००० मिति जाता ।…
मित्राणि संस्कृतजगतः सम्प्रति विस्तारः जायमानः अस्ति । अस्यां श्रृंखलायाम् ते संस्कृतलिखितारः ये संस्कृतलेखान् लिखितु…
(लय—मुरारी छोड़ भारत को कहाँ बंशी बजाते हो ) महामहनीय मेधाविन् , त्वदीयं स्वागतं कुर्म…
नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः । तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥ कश्चन अचिन्तयत् - 'म…
इक्ष्वाकु राजपुत्रः निभिः । सः धर्मात्मा जातु सहस्रसंवत्सरं सत्रमेकमारभत । तदर्थं कुलपुरोहितं वसिष्ठं होतारं वर…
सामाजिकम्