पंचमी विभक्ति: - अपादानकारकम् ।।


सूत्रम् - ध्रुवमपाये पादानम् 

ध्रुव (निश्‍चलं/अवधिरूपं) स्‍थानात् वस्‍तो: वा अपायं (पृथक्करणम्, विश्‍लेष:)  अपादानमिति उच्‍यते । इत्‍युक्‍ते कस्‍माचित् स्थिरवस्‍तो: कस्‍यचित् अन्‍यवस्‍तो: पृथक्करणमेव अपादानम् उच्‍यते ।

हिन्‍दी - किसी ध्रुव (अचल) वस्‍तु या स्‍थान से अपाय (अलग होना) की अवस्‍था में अचल वस्‍तु या स्‍थान की अपादानसंज्ञा (अपादान कारक) होगी ।

सूत्रम् - अपादाने पंचमी । 

यत्र अपादानकारकं भवति तत्र पंचमी विभ‍क्‍ते: प्रयोग: क्रियते ।

जहाँ अपादान कारक होता है वहां पंचमी विभक्ति का प्रयोग किया जाता है ।

उदाहरणम् - 
ग्रामात् आयाति ।
गांव से आता है ।

वृक्षात् पत्रं पतति ।
वृक्ष से पत्‍ता गिरता है ।

इति

टिप्पणियाँ

एक टिप्पणी भेजें