संस्कृत शब्दकोशः (Sanskrit Dictionary) ||



मित्राणि
संहर्षं सूचयामः यत् संस्कृतजगता निर्मापिता आनलाइन संस्कृत हिन्दी अंग्रेजी शब्दकोशः (Online Sanskrit Hindi English Dictionary) सम्प्रति जनेभ्यः प्रयोगाय समर्पितः । यद्‍यपि शब्दानां संकलनकार्यं सम्प्रति जायमानमेव अस्ति । इदानीं पर्यन्तं अस्मिन् शब्दकोशे प्रायेण 4000 शब्दाः संकलिताः सन्ति । किन्तु इदानीमपि भवतां कृते अस्य कोशस्य प्रासंगिकता वर्तते । यतोहि सर्वप्रथमं तत्र पशूनां‚ पक्षिणां‚ शरीरांगानां‚ फलानां‚ पुष्पाणां‚ शाकादिकानां संकलनं कृतमस्ति यत् प्रायः एकस्मिन् एव स्थाने नैव लभ्यते । अत्र भवन्तः एतेषां सर्वेषां विषयाणां कोशः प्राप्स्यन्ति । पुनश्च शब्दसंकलनं निरन्तरं जायमानमस्ति ।

तर्हि अद्‍यैव‚ इदानीमेव अस्य आनलाइन कोशस्य बुकमार्क रक्षन्तु । इतोपि यदि भवान् संस्कृतज्ञः‚ अथ च संस्कृतशब्दकोशे शब्दानां संकलने सहाय्यं भवितुमिच्छति चेत् कृपया अत्र लिखतु । भवतां सर्वेषां सहयोगेन शीघ्रमेव अयं संस्कृत शब्दकोशः (Sanskrit Dictionary) संस्कृतप्रेमीजनानां कृते वरदः भविष्यति इति मे आशा ।

शब्दकोशः – संस्कृतजगत् संस्कृत हिन्दी अंग्रेजी शब्दकोश ।
शब्दकोश–श्रृंखला – 
http://www.sanskrit dictionary.in/

http://www.dictionary.sanskritjagat.com

पुस्तकचिह्नं रक्षन्तु लाभं च स्वीकुर्वन्तु‚ जनान् अपि प्रेरयन्तु ।

हिन्दी – 

 मित्रों
संस्कृतजगत् द्वारा निर्मापित संस्कृत शब्दकोश (Sanskrit Dictionary) अब सभी बन्धुओं के लिये खोल दी गई है । इसे आप उक्त पते पर प्राप्त कर सकते हैं । अभी इसमें शब्दसंकलन का कार्य चल ही रहा है । किन्तु इसमें अत्यन्त महत्वपूर्ण विषय यथा – संस्कृत में पुष्पों के नाम‚ संस्कृत में फलों के नाम‚ संस्कृत में शरीर के अंगों के नाम‚ संस्कृत में पशुओं के नाम‚ संस्कृत में पक्षियों के नाम‚ वनस्पतियाें आदि के नामों का संकलन किया जा चुका है अतः ये अभी से ही आपके लिये लाभदायक हो सकती है ।
इसका बुकमार्क रक्षित करें । अपने मित्रों को भी सूचित करें ।

जो बन्धु संस्कृत के जानकार हैं तथा संस्कृत शब्दकोश में शब्दसंकलन में सहायक होना चाहते हैं वे कृपया सम्पर्क करें । आपके सहयोग से हम यथाशीघ्र अन्तर्जाल जगत् को संस्कृत का एक सर्वाेत्तम शब्दकोश प्रदान कर सकेंगे जिसमें कि संस्कृत‚ हिन्दी व अंग्रेजी तीनों ही भाषाओं के शब्दों का ज्ञान प्राप्त किया जा सकेगा ।

आपके सहयोग हेतु धन्यवाद

भवदीयः 

डॉ。 विवेकानन्दपाण्डेयः 
अध्यक्षः 
संस्कृतजगत्


इति

टिप्पणियाँ

एक टिप्पणी भेजें