पूर्वरूपसंधि: - स्‍वरसन्धि: ।।


एड.: पदान्‍तादति ।।

पदस्‍य (सुबन्‍तं, तिड.न्‍तं च) अन्तिमवर्ण: यदि 'ए' उत 'ओ' (एड्.) स्‍यात् तथा च तस्‍य पुरत: 'अ'कार: आगच्‍छेत् चेत् द्वयो: स्‍थाने पूर्वरूपम् भव‍तु, इत्‍युक्‍ते पूर्वपर-स्‍थाने एड्. (ए, ओ) भवेत् ।

अवधेयम् -

ए + अ = Sए
ओ + अ = Sओ

उदाहरणम् -
ए + अ = Sए

हरे + अव = हरेSव
लोके + अस्मिन् = लोकेSस्मिन्
विद्यालये + अस्मिन् = विद्यालयेSस्मिन्

ओ + अ = Sओ
विष्‍णो + अव = विष्‍णोSव
रामो + अधुना = रामोSधुना
लोको + अयम् = लाेकोSयम्


इति

टिप्पणियाँ

एक टिप्पणी भेजें