णस् /नश् /णश धातु: - परस्‍मैपदम् ।।

णश अदर्शने, अदर्शनम् - क्षया:, मरणम् । अदर्शनम् - तिरोभाव:, लुक्‍वायनम् वेट् अक ।।

(परस्‍मैपदी-दिवादिगण:)

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नश्‍यतिनश्‍यत:नश्‍यन्ति
मध्‍यमपुरुष: नश्‍यसिनश्‍यथ:नश्‍यथ
उत्‍तमपुरुष: नश्‍यामिनश्‍याव:नश्‍याम:



लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नशिष्‍यति नशिष्‍यत: नशिष्‍यन्ति
मध्‍यमपुरुष: नशिष्‍यसि नशिष्‍यथ: नशिष्‍यथ
उत्‍तमपुरुष: नशिष्‍यामि नशिष्‍याव: नशिष्‍याम:

लृट् लकार: (विकल्‍पपक्षे)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नंक्ष्‍यति नंक्ष्‍यत: नंक्ष्‍यन्ति
मध्‍यमपुरुष: नंक्ष्‍यसि नंक्ष्‍यथ: नंक्ष्‍यथ
उत्‍तमपुरुष: नंक्ष्‍यामि नंक्ष्‍याव: नंक्ष्‍याम:

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अनश्‍यत् अनश्‍यताम् अनश्‍यन्
मध्‍यमपुरुष: अनश्‍य: अनश्‍यतम् अनश्‍यत्
उत्‍तमपुरुष: अनश्‍यम् अनश्‍याव अनश्‍याम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नश्‍यतु (नश्‍यतात्) नश्‍यताम् नश्‍यन्‍तु
मध्‍यमपुरुष: नश्‍य (नश्‍यतात्) नश्‍यतम् नश्‍यत
उत्‍तमपुरुष: नश्‍यानि नश्‍याव नश्‍याम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नश्‍येत् नश्‍येताम् नश्‍येयु:
मध्‍यमपुरुष: नश्‍ये: नश्‍येतम् नश्‍येत
उत्‍तमपुरुष: नश्‍येयम् नश्‍येव नश्‍येम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नश्‍यात् नश्‍यास्‍ताम् नश्‍यासु:
मध्‍यमपुरुष: नश्‍या: नश्‍यास्‍तम् नश्‍यास्‍त
उत्‍तमपुरुष: नश्‍यासम् नश्‍यास्‍व नश्‍यास्‍म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ननाश नेशतु: नेशु:
मध्‍यमपुरुष: नेशिथ (ननंष्‍ठ) नेशथु नेश
उत्‍तमपुरुष: ननाश (ननश) नेशिव (नेश्‍व) नेशिम (नेश्‍म)

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नशिता नशितारौ नशितार:
मध्‍यमपुरुष: नशितासि नशितास्‍थ: नशितास्‍थ
उत्‍तमपुरुष: नशितास्मि नशितास्‍व: नशितास्‍म:

लुट् लकार: (विकल्‍पपक्षे)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: नंष्‍टा नंष्‍टारौ नंष्‍टार:
मध्‍यमपुरुष: नंष्‍टासि नंष्‍टास्‍थ: नंष्‍टास्‍थ
उत्‍तमपुरुष: नंष्‍टास्मि नंष्‍टास्‍व: नंष्‍टास्‍म:

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अनशत् अनशताम् अनशन्
मध्‍यमपुरुष: अनश: अनशतम् अनशत्
उत्‍तमपुरुष: अनशम् अनशाव अनशाम

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अनशिष्‍यत् अनशिष्‍यताम् अनशिष्‍यन्
मध्‍यमपुरुष: अनशिष्‍य: अनशिष्‍यतम् अनशिष्‍यत
उत्‍तमपुरुष: अनशिष्‍यम् अनशिष्‍याव अनशिष्‍याम


लृड्. लकार: (विकल्‍पपक्षे)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अनंक्ष्‍यत् अनंक्ष्‍यताम् अनंक्ष्‍यन्
मध्‍यमपुरुष: अनंक्ष्‍य: अनंक्ष्‍यतम् अनंक्ष्‍यत
उत्‍तमपुरुष: अनंक्ष्‍यम् अनंक्ष्‍याव अनंक्ष्‍याम


इति

टिप्पणियाँ

एक टिप्पणी भेजें