स्‍वौजसमौट् - अजन्‍तपुलिंगप्रकरणम् ।।


सूत्रम् - स्‍वौजस्मौट्छष्‍टाभ्‍यांभिस्डे.भ्‍यां
भ्‍यस्ड.सिभ्‍यांभ्‍यस्ड.सोसाम्ड्.योस्‍सुप् ।।04/01/02।।


व्‍याख्‍या -
।। सु, औ, जस । अम्, औट्, शस् । टा, भ्‍याम्, भिस् । डे., भ्‍याम्, भ्‍यस् । ड.सि, भ्‍याम्, भ्‍यस् । ड.स्, ओस्, आम् । डि., ओस्, सुप् ।।
एते सुप् प्रत्‍यया: । एतेषां योजनेन एव सुबन्‍ता: (शब्‍दरूपाणि) निर्मीयन्‍ते । एतेषां प्रयोग: वयमग्रे द्रक्ष्‍याम: ।।

हिन्‍दी - 

।। सु, औ, जस । अम्, औट्, शस् । टा, भ्‍याम्, भिस् । डे., भ्‍याम्, भ्‍यस् । ड.सि, भ्‍याम्, भ्‍यस् । ड.स्, ओस्, आम् । डि., ओस्, सुप् ।।
ये सुप् प्रत्‍यय हैं । इनको जोडकर सुबन्‍त (शब्‍दरूप) बनाये जाते हैं । इनका प्रयोग हम आगे क्रमश: देखेंगे ।।

इति

टिप्पणियाँ

एक टिप्पणी भेजें