दूरसंचारनियामकप्राधिकरण (ट्राई) द्वारा अद्य एक: नियम: निष्कासित: । सम्प्रति एकस्मिन् दिवसे एकेन भाषयन्त्…
उदात्तानुदात्तस्वरितभेदात् अचाम्(अच् इति स्वरवर्णाः/माहेश्वरसूत्राणाम् ’अइउण्’ इत्यारभ्य ’ऐऔच्’ इति यावद् अच् प…
कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्त: शापेनास्तड्ग्मितहिमा वर्षभोग्येण भर्तु: । यक्षश्चक्रे जनकतनयास्त्र…
पितृविसर्जनं इति किं नाम पितृविसर्जनं किमर्थं क्रियते कस्य विसर्जनं च । अनेन लाभ: क: एते सर्वे प्रश्ना:…
बहव: जना: सन्ति ये प्रायश: आदिवसं संगणके उपविश्य अंतरजाले एव कार्यं कुर्वन्त: भवन्ति । एते जना: सम्…
भगवत: गणेशस्य प्रतिमा: गणपतिपूजाया: अनन्तरं कथं पतिता: सन्ति इत्येतस्य एकं विवरणं दर्शनं च अ…
सामाजिकम्