भैयादूज उत्सव: सर्वेषां भातृणां कृते भगिनीनां प्रेमोत्सव: इति अस्ति । एतस्य उत्सवस्य अवसरे यमदेवस्य लेख…
प्रत्येकस्मिन् वर्षे दीपावल्य: पर्वम् आगच्छति एव । वयं सम्यकतया मोदयाम: अपि एतत् पर्वम् । किन्तु कदाचिद् एव वयं …
हनूमानन्जनीसूनु: वायुपुत्रो महाबला रामेष्ठ: फाल्गुनसखा पिंगाक्षोमितविक्रम: । उदधिक्रमणश्चैव सीताशोकविनाशन: लक…
विगतदिवसे 20/10/2011 अकबरपुरक्षेत्रस्य प्रसिद्धा भगवता श्रीरामचन्द्रस्य लीलायोजनं रावणवधेन सह एव समाप्…
लौकिकसंस्कृतस्य दीर्घ, गुण एवं च वृद्धिसन्धय: एव वैदिके प्रश्लिष्ट इति नाम्ना ज्ञायन्ते । एतेषां नियमा:…
मित्राणि गतलेखे व्यंजनसन्धि: तस्य भेदानां विषये च पठितवन्त: वयम् । सम्प्रति वैदिकविसर्गसन्धि: तस्य भ…
गतलेखे वयं पठितवन्त: वैदिक स्वरसन्धि: तस्य भेदा: च । सम्प्रति वयं वैदिकव्यंजनसन्धि अथ च एतस्य भेदानां विषये पठि…
लौकिक संस्कृतव्याकरणे यथा सन्धि भवति तथैव वैदिकसंस्कृते अपि सन्धय: भवन्ति एव । सम्प्रति वयं व्याकरणकक्ष्यायां…
एतानि सन्ति कानिचन हास्यचित्राणि फेसबुक पृष्ठात् । आनन्दं स्वीकुर्वन्तु । -- स्व संस्कृतलेखा: संस्कृतजगति …
एतानि सन्ति कानिचन हास्यचित्राणि फेसबुक पृष्ठात् । आनन्दं स्वीकुर्वन्तु । -- स्व संस्कृतलेखा: संस्कृतजगति …
एतानि सन्ति कानिचन हास्यचित्राणि फेसबुक पृष्ठात् । आनन्दं स्वीकुर्वन्तु । -- स्व संस्कृतलेखा: संस्कृतजगति …
एतानि सन्ति कानिचन हास्यचित्राणि फेसबुक पृष्ठात् । आनन्दं स्वीकुर्वन्तु । -- स्व संस्कृतलेखा: संस्कृतजगति …
सामाजिकम्