वृद्धि सन्धौ अ, आ वा अनन्तरं यदि ए, ऐ, ओ, औ वा आगच्छेयु: चेत् ए, ऐ स्थाने ऐ, ओ, औ वा स्थाने औ इति भवति ।। यथा -…
वृद्धिरेचि ।6।1।88। वृद्धिरादैच् ।1।1।1। यदि 'अ' उत 'आ' इत्ययो: अनन्तरम् 'ए', 'ऐ'…
सर्वेषु नियमेषु केषांचनापवादाः भवन्ति एव । तस्मिन् एव क्रमे अत्रापि केचन् अपवादाः सन्ति अधोक्ताः ।। अक्षादूदिन्याम…
उप + इन्द्रः = उपेन्द्रः – अ + इ = ए सुर + ईशः = सुरेशः – अ + ई = ए तथा + इति = तथेति – आ + इ = ए रमा + ईशः = रमेश…
अदेड्。गुणः आद् गुणः ।६।१।८७। यदि ‘अ‘‚ अथवा ‘आ‘ वर्णस्य अनन्तरम् इ ⁄ ई‚ उ ⁄ उ‚ ऋ‚ लृ वा आगच्छेत् तर्हि उभयोः स्थाने …
सुर + अरि: = सुरारि: – अ + अ = आ हिम + आलय: = हिमालय: – अ + आ = आ दया + अर्णव: = दयार्णव: – आ + अ = आ विद्या + आलय…
अक: सवर्णे दीर्घ: ।6।01।101। अक् = अ, इ, उ, ऋ, लृ सवर्णः = पुनः अ, इ, उ, ऋ, लृ सहैव आ, ई, ऊ, दीर्घ ऋ, दीर्घ लृ च य…
एकेन स्वरेण सह अन्यस्वरस्य मेलनेन यत् परिवर्तनं भवति तद् स्वरसन्धि: इति कथ्यते । स्वरमाध्यमेन द्वयो: पदयो: मेल…
सामाजिकम्