सूत्रम् - प्रत्याSभ्यां श्रुव: पूर्वस्य कर्ता वृत्ति: - आभ्यां परस्य श्रृणोतेर्योगे पूर्वस्य प्रवर्तनरूप…
संस्कृतजगत् संस्कृत-हिन्दी-अंग्रेजी-आनलाइन-शब्दकोश में शब्दों को ढूढने के लिये निम्न तरीके प्रयोग किये ज…
सूत्रम् - क्रुधद्रुहोरुपसृष्टयो: कर्म ।। उपसर्गयुक्ताभ्यां क्रुध्, द्रुह् धातुभ्यां योगे यस्योपरि क्रोध:…
सूत्रम् - क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोप: ।। क्रुध् (क्रोध करना), द्रुह् (द्रोह करना), ईर्ष्य् (…
मित्राणि सम्प्रति संस्कृतजगत्संस्कृत-हिंदी-आंग्ल-शब्दकोशः उद्घाटितः । इदानीं केवलं सहस्र-सहस्रद्वयं वा मिति शब्…
अ - विष्णु ई - लक्ष्मी उ - शिव ऐ - शिव क - ब्रह्म ख - आकाश ग - स्वर्ग घ - घण्टा च - पूर्ण चंद्रेश्वर छ …
सामाजिकम्