वन्दे मातरम् सुजलां सुफलां मलयजशीतलाम् शस्य श्यामलां मातरम् ।। वन्दे मातरम् ।। शुभ्र ज्योत्स्ना …
शरीरस्य प्रायेण सर्वेषां प्रचलितांगानां नामानि संस्कृतभाषायाम् चलचित्रमाध्यमेन । इति
अस्मिन् चलचित्रे चित्रसहितं 50 शाकानां नामानि संस्कृतभाषायामस्ति । इति
अत्र द्वौ चलचित्रौ स्त: । एकस्मिन् चलचित्रे फलानां नामानि संस्कृते (हिन्द्यां च) अस्ति । अपरे चलचित्रे पुष…
न शिलासिक्तपाषणमेषा, एषा माता माता अस्ति। युग-युगै: रक्तं नित्त्वा$$याति, देशधर्मसम्बन्धो एषा।। पुत्राणाम बाहुबलमेव…
उत्तिष्ठ!नेत्रमुद्घाटय, जलमानीतं मुखप्रक्षालय। याता निशा पंकजो विकसितः।। तेषामुपरि भ्रमरुड्डीतः। चटका:कूजन्ति वृक…
एकता स्वतंत्रता समानता भवेत्। राष्ट्रे चरित्रस्य महानता भवेत्।। कोटिकण्ठसन्ति, गीतमेकराष्ट्रस्य। वर्णास्सन्त्यनेक…
सिद्धान्तकौमुदी अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहक्र्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवा…
सामाजिकम्