क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यतोऽपि विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ।…
अष्टादशपुराणानि मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् । अनापलिङ्गकूस्कानि पुराणानि प्रचक्षते ।। मद्वयम् १- मत्स्य (१) २…
स्वयं यजति चेद् देवमुत्तमा सोदरात्मजैः । मध्यमा या यजेद् भृत्यैरधमा याजनक्रिया ।। देवं स्वतः पूजयति तर्हि तत् पूजनम् उत…
पञ्चैते देवतरवो मन्दारः पारिजातकः सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ।। १- मन्दारः २- पारिजातः ३- सन्तानः ४- कल्प…
सामाजिकम्