प्रायश: वयम् आत्मन: ग्रथनानि एकसंवलकत: (folder) अन्यसंवलके अनुकुर्म: (copy) । िबहुधा आत्मन: स्मृतिप…
शान्तिपाठः ऊँ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। ऊँ शान्तिः शान्…
ध्यानम् स्वभावतोऽपास्तसमस्तदोष – मशेषकल्याणगुणैकराशिम् । व्यूहाङ्गिनं ब्रह्म परं वरेण्यं ध्यायेम कृष्णं कमलेक्षणं हरिम्…
संस्कृतजगत् ईपत्रिकाया: तृतीयं संस्करणं भवतां सम्मुखे प्रकाश्यते सम्प्रति । एतत् संस्करणं स्वतन्त्रत…
छन्द: पादौ तु वेदस्य हस्तौ कल्पोथ पठ्यते ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं तु वेद…
1. मुखसंन्धिः 2. प्रतिमुखसन्धिः 3. प्रत्याषा (प्रयत्नः/गर्भ) 4. फलागमः (विमर्ष) 5. निर्वहणम् इति ...
नाप्रप्रडिस अवीई भाव्या 1. नाटकम् 2. प्रकरणम् 3. प्रहसनम् 4. डिमः 5. समवकारः 6. अङ्कः 7. वीथी 8. ईहाम…
काव्यं यशसेSर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परिनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे ।। 1. यशप्राप्त्यर्थं …
1. रक्षा - वेदानां रक्षणार्थं व्याकरणम् 2. ऊहा - तर्कद्वारा शब्दानां सम्यक् सिद्धि: । 3. आगम - वेदे यः शब्दः य…
मित्राणि यदा आरभ्य गूगल अन्वेषणतन्त्रेण गूगलप्लस इति सामाजिकपृष्ठं निस्सारितं तदा आरभ्य गूगलपृष्ठस्य…
सामाजिकम्