--> प्रिय विद्वत्सुहृदः, सादरम्प्रणम्य । इदमत्रावधार्यता म् । सृष्टौ ग्राम्यारण्यपशुषु सर्वेषु मानवाः गजाः मर्…
श्लो॥ पूर्वयोनिसहस्राणि दृष्ट्वा चैव ततो मया । आहारा विविधा भुक्ताः पीता नानाविधा स्तनाः ॥ जातश्चैव मृतश्चैव जन्म चै…
लोके अस्थिरहितवीर्येण अस्थिसहितजीवानामुत्पत्तिं वयं पश्यामः। अत्र कारणमेवं वदति वेदः----- श्रुतिः(वेदः) "…
लोके शरीरस्य स्थौल्यकार्श्ये शिरसि वयं न पश्यामः। अत्र कारणं तु वेदे अस्ति। यज्ञेषु संवत्सरसत्रनाम्ना कश्चन यागोऽस…
वेदानां प्राणभूतवेदांगेषु शिक्षावेदांग: अन्यतम: एव । शिक्षाया: व्युत्पत्तिलभ्यार्थ: कुर्वन् वेदभाष्यकार: आचार…
शिक्षाग्रन्थेषु प्रमुखशिक्षाग्रन्थाणामत्र परिचय: दीयते । ऋग्वैदिकशिक्षाग्रन्था: - पाणिनीयशिक्षा । यजुर्वेदी…
छन्दा: पादौ तु वेदस्य, हस्तौ कल्पो थ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।। शिक्षा घ्…
सामाजिकम्