संज्ञोSन्यतरस्यां कर्मणि सम् उपसर्गपूर्वकं 'ज्ञा' धातो: योगे कर्मण: विकल्पेन करणसंज्ञा भवति । …
साधकतमं करणम् - स्वकार्यसिद्ध्यर्थं कर्ता यस्य सर्वाधिकं सहायतामपेक्षते तत् करणमिति कथ्यते । कर्तृकरणय…
1- द्वितीया विभक्ति: 2- तथायुक्तं चानीप्सितं 3- अकथितं च 4- अकथितं च 5- अकर्मकधातुभिर्…
कालाध्वनोरत्यन्त संयोगे अत्यन्तं सामीप्यं सन्तं कालस्य, गन्तव्यमार्ग-बोधकशब्दस्य च द्वितीया विभक…
अपि: पदार्थ सम्भावनाSन्ववसर्गागर्हासमुच्चयेषु पदार्थ, सम्भावना, अन्ववसर्ग, गर्हा, समुच्चय च अर्थेषु अ…
सु पूजायाम् पूजार्थे वर्तमानस्य सु उपसर्गस्य कर्मप्रवचनीयसंज्ञा भवति । उदाहरणम् - सुसिक्तम् । …
सामाजिकम्