सूत्रम् - कर्मणा यमभिप्रैति स सम्प्रदानम् । दानकर्मणा कर्ता यं सर्वाधिकं इच्छति अर्थात् दानकर्मणा यस्मै …
करणकारकम् साधकतमं करणम् कर्तृकरणयोस्तृतीया संज्ञोSन्यतरस्यां..... प्रकृत्यादिभ्य उपसंख्यानम् …
यजे: कर्मण: करणसंज्ञा सम्प्रदानस्य च कर्मसंज्ञा (वार्तिकम्) यज् धातो: कर्मण: करणसंज्ञा भवति, तस्य सम्…
सूत्रम् - तुल्यार्थेरतुलोपमाभ्यां तृतीयाSन्यतरस्याम् 'तुला', 'उपमा' शब्दयोरतिरिक्…
सूत्रम् - पृथग्विनानाभिस्तृतीयाSन्यतरस्याम् । पृथक्, विना, नाना शब्दानां योगे तृतीया, द्वितीया, पंचम…
सामाजिकम्