सूत्रम् – आख्यातोपयोगे ।। नियमपूर्वकं विद्याग्रहणे अध्यापके‚ शिक्षके वा पंचमी विभक्तिः भवति । आख्याता इत्यर्थ…
सूत्रम् - अन्तर्धौ येनादर्शनमिच्छति ।। अन्तर्धि (छिपना, ओट में होना) अर्थे यस्मात् आत्मानं निमीलनमिच्छत…
सूत्रम् – वारणार्थानामीप्सितः ।। वारणार्थ (रोकना‚ हटाना) धातूनां प्रयोगे अभीष्ट वस्तौ पंचमीविभक्तिः भवति । …
सूत्रम् - पराजेरसोढ: ।। परा जि (हार मानना) धातो: योगे असह्यवस्तो: (येन् पराजयं मन्ये) अपादान संज्ञा भवति ।…
इदानीं पर्यन्तम् अस्माकं भारते 21 जना: परमवीरचक्रसम्मानं प्राप्तवन्त: सन्ति । एतेषां नामानि अधोलिखितानि सन…
सूत्रम् - भीत्रार्थानां भयहेतु: ।। भी (डरना), त्रा (बचाना) धातुभ्यां योगे तयो: समानार्थशब्दयोगेपि च भयस्य…
सूत्रम् - जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् (वार्तिकम्) । जुगुप्सा (घृणा), विराम (अवरोध:, अपवारणं) प्…
सूत्रम् - ध्रुवमपाये पादानम् ध्रुव (निश्चलं/अवधिरूपं) स्थानात् वस्तो: वा अपायं (पृथक्करणम्, विश्लेष:) अ…
सामाजिकम्