सूत्रम् - अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ।।02/03/29।। अन्य, आरात्, इतर, ऋते, दिशावचकशब्…
वार्तिकम् - यतश्चाध्वकालनिर्माणंतत्रपंचमी।। यत् आधारं मत्वा मार्गस्य कालस्य वा परिमाण-मापनं क्रियते तस्…
: सूचना : संस्कृतजगत् ईशोधपत्रिकाया: अग्रिमसंस्करणस्य प्रकाशनम् आगामिमासे भविष्यति । ये शोधछात्रा: आत्…
वार्तिकम् - गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम्।। गम्यमान् (अवबोधक) क्रिया अपि कारकविभक्तयो: का…
वार्तिकम्- ल्यब्लोपे कर्मण्यधिकरणे ।। ल्यप्, क्त्वा वा प्रत्ययान्तस्य अर्थगोपिते सति कर्मणि, आधारे च …
सूत्रम् - भुव: प्रभव: ।। भू धातो: उत्पत्तिस्थाने पंचमी विभक्ति: भवति । भू इत्यस्यार्थ: प्राकट्यं, उत्पत…
सूत्रम् - जनिकर्तु: प्रकृति: ।। जनि इत्युक्ते - जन्म, उत्पत्ति: वा । प्रकृति: इत्युक्ते कारणं, मूलं वा…
सामाजिकम्