अवधेयम् - स् + श् = श् स् + चवर्ग = श् तवर्ग + श् = चवर्ग तवर्ग + चवर्ग = चवर्ग उदाहरणम् - स् + चवर्ग =…
स्तो: श्चुना श्चु: ।। स् तथा तवर्ग स्य ( त, थ, द, ध, न ) पुरत: श् तथा चवर्ग स्य (च, छ, ज, झ, ञ) वर्ण…
द्वयो: शब्दयो: मध्ये यदा द्वयो: व्यंजनयो: माध्यमेन सन्धि: भवति, शब्दपरिवर्तनं च भवति तत्र व्यंजनसन्धि: भव…
एड.: पदान्तादति ।। पदस्य (सुबन्तं, तिड.न्तं च) अन्तिमवर्ण: यदि 'ए' उत 'ओ' (एड्.) स्यात् तथ…
यदा किंचिज्ज्ञोSहंद्विप इव मदान्ध: समभवं तदासर्वज्ञोSस्मीत्यभवदवलिप्तं मम मन: । यदा किंचित्किंचिद्बुधज…
महानुभावा: संस्कृतजगत् शोधपत्रिकाया: अप्रैल-मई 2017 संस्करणस्य प्रकाशनं सम्प्रति जायमानमस्ति । पत्रिकायां ल…
श्लोक: - य: सुन्दरस्तद्वनिता कुरूपा । या सुन्दरी सा पतिरूपहीना । यत्रोभयं तत्र दरिद्रता च । …
सामाजिकम्