सूत्रम् - झलां जशोSन्ते पदान्ते (पद इत्युक्ते सुबन्तं, तड.न्तं च) यदि झल् (प्रत्येकवर्गस्य 1, 2, 3…
णश अदर्शने, अदर्शनम् - क्षया:, मरणम् । अदर्शनम् - तिरोभाव:, लुक्वायनम् वेट् अक ।। (परस्मैपदी-दिवादिगण:) लट् लक…
शिर: शार्वस्वर्गात्पशुपतिशिरस्त: क्षितिधरम् महीध्रादुत्तुंगादवनिमवनेश्चापिजलधिम् । अधोSधो गंगेयंपदमुपगत…
अवधेयम् - स् + ष् = ष् स् + टवर्ग = ष् तवर्ग + ष् = टवर्ग तवर्ग + टवर्ग = टवर्ग उदाहरणम् -…
कृमिकुलचितं लालाक्लिन्नं विगन्धिजुगुप्सितम् निरुपमरसप्रीत्या खादन्नरास्थिनिरामिषम् । सुरपतिमपि श्वा पार्…
सूत्रम् - ष्टुना ष्टु: ।। स् तथा तवर्ग स्य ( त, थ, द, ध, न ) पूर्वं, पश्चात् वा ष् तथा टवर्ग स्य (ट, ठ…
सामाजिकम्