वह्वृच्प्रातिशाख्ये वेदशब्दस्यार्थ: - ' विद्यन्ते धर्मादय: पुरुषार्थ: यैस्ते वेदा: ' इति प्रदत्त: अस्ति…
संहिता-ब्राह्मण-आरण्यक-उपनिषद् इति वेदस्य चतुर्विभागा: सन्ति । एतेषु चतुर्षु विभागेषु छन्दोबद्धा मन्त्ररूपो व…
मित्राणि भवताम् आदेशानुसारेण संस्कृतजगति सम्पगति यूजीसीनेट परीक्षाया: कृते सज्जाकार्यक्रमरूपेण कक्ष्यानां …
कृतयुगे "वेन" इति नाम्ना चक्रवर्ती कश्चित् भूमिं पालयति स्म। सः बहूनि दुष्कृत्यानि करोति स्म।सः स्वभावतः…
किं नाम कारकम्? "क्रियान्वयि" कारकमिति तस्य लक्षणम्।क्रियायाः अन्वयः=सम्बन्धः यस्य अस्ति तत् कारकम…
"परिपूतेषु च हरितशाक वप्रान्-इक्षुस्तम्भान्-जीरक- सर्षप-अजामोद-शतपुष्पा-तमाल गुल्मांश्च कारयेत्" &q…
"गोरसात् (क्षीरात्)घृतकरणं,तथा तैलगुडयोः,कार्पासस्य च सूत्रकर्तनं,सूत्रस्य च वानं,शिक्यरज्जुपाश वल्कलसङ्ग्रहण…
प्रपञ्चीकरणं नाम किम्? सर्वे प्रपञ्चीकरणमिति निनदन्ति।एतत्पदमेव स्पष्टं नास्ति।किं किं प्रपञ्चीकुर्मो वयम्।यदि मा…
नवसंवत्सरस्य 2070, नवरात्रे: च हार्दिकी शुभकामना: । भवतां कृते एतत् वर्षं शुभं भवेत् । -->
सामाजिकम्