स्पृहेरीप्सित: ।। 'स्पृह' (चाहना) धातो: योगे ईप्सितस्य पदार्थस्य सम्प्रदानसंज्ञा भवति । उदाहरण…
धारेरुत्तमर्ण: - 'धारि' (ऋण लेना) धातो: योगे 'उत्तमर्ण:' (ऋण देने वाला) सम्प्रदानकारक: भव…
श्लाघह्नुड.स्थाशपां ज्ञीप्स्यमान: । श्लाघ् (प्रशंसा), ह्नुड्. (छिपाना), ष्ठा (ठहरना), शप् (उलाहना देना) …
बान्धव: हिन्दीसप्ताहावसरे अस्माभि: एकं नूतनं संकल्पं स्वीकृतमस्ति । सम्प्रति सम्पूर्णे विश्वे हिन…
रुच्यार्थानां प्रीयमाण: रुच् धातु: अस्यार्थजनकधातूनां च योगे प्रीयमाणस्य (यस्याय रोचते) सम्प्रदान…
यजे: कर्मण: करणसंज्ञा सम्प्रदानस्य च कर्मसंज्ञा यज् धातुप्रयोगे एकस्मिन् वाक्ये एव यदि कर्म, सम्प्रद…
सामाजिकम्