स तत्र मञ्चेषु मनोज्ञवेषान्सिंहासनस्थानुपचारवस्तु । वैमानिकानां मरुतां अपश्यदाकृष्टलीलान्नरलोकपालान् । । ६.१ । । रत…
दादासाहबफाल्के 23 अप्रैल 1870 ईसवीये ख्रीस्ताब्दे नासिकस्य पार्श्वे त्र्यम्बकेश्वरे जन्मं प्राप्तवान् । तस्…
तं अध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातं । उपात्तविद्यो गुरुदक्षिनार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः । । …
अक्षय तृतीया उत आखा तीज वैशाखमासे शुक्लपक्षस्य तृतीया तिथिं कथ्यते । पौराणिकग्रन्थानाम् अनुसारम् अस्मिन् दिवसे …
स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ । दिनान्ते निहितं तेजः सवित्रेव हुताशनः । । ४.१ । । न्यस्तशस्त्रं दिलीपं च…
जालसूचिकानिर्माणानन्तरं भवन्त: सम्भवत: अस्या: प्रयोगमपि प्रारम्भं कृतवन्त: स्यु: । प्रायश: सूचिकानिर्माणसमय…
अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखं । निदानं इक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौर्हृदलक्षणं दधौ ।…
यज्ञस्य अनुष्ठानोपदेश: एव विधिरित्यभिधीयते । ब्राह्मणग्रन्थेषु प्रतिपाद्यविधे: दशप्रकारा भवन्ति । हेतुर्निर् …
कर्मकाण्डविधि: सम्यकतया सम्पन्नो भवेत् एतदर्थं दीयमाना: निर्देशा: हेतु: इति कथ्यन्ते । ब्राह्मणग्रन्थे यज्ञी…
रघुवंशद्वितीयः सर्गः अथ प्रजान्मां अधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्यां । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनु…
गतलेखुषु ईसंकेतस्य निर्माणादिकविषयेषु पठितवन्त: वयम् । सम्प्रति वयं कथं जालसूचिका: निर्मापयेम, कथं तत्र प्रकाशनं …
कालिदासकृत रघुवंशमहाकाव्यस्य प्रथम: सर्ग: वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश…
सामाजिकम्