१– मनुस्मृतिः २– याज्ञवल्क्यस्मृतिः ३– पराशरस्मृतिः ४– देवलस्मृतिः ५– नारदस्मृतिः इत्यादयः
ईश–केन–कठ–प्रश्न–मुण्ड–माण्डूक्य–तित्तिरः । ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा ।। १– ईशावास्योपनिषद् २– केनोपनिष…
१– पंचतन्त्रम् – आचार्य विष्णुशर्मा । २– हितोपदेशः – नारायणभट्टः । ३– कथासरित्सागरः – सोमदेवः । ४– बृहत्कथा – गुणाढ्…
महाकविभासस्य रूपकाणि 13 सन्ति अधोक्तानि । नाटकम् मूलम् १– प्रतिज्ञायौगन्…
पंचमहाकाव्यानामपि व्याख्याकर्ता – मल्लिनाथः भटि्टकाव्यं कविना आहूतं – रावणवधम् इति नाम्ना विल्हण–कल्हणयोः ऐतिहासिकग्र…
१– शीलाभट्टारिका २– तिरुमलाम्बा ३– विज्जिका ४– विजया ५– गंगादेवी ६– रामभद्राम्बा ७– देवकुमारिका ८– क्षमाराव आद…
कालिदासः – दीपशिखा । माघः – घण्टा । भारविः – छत्र । बाणः – तुरंग । हर्षः – अनंग । मुरारिः – इन्दु । त्रिविक्रमः –…
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ।।
जन्मनाम – देवव्रत पिता – शान्तनुः माता – गंगा गुरु – भगवान् परशुराम कुलम् – कुरुकुलम् अभिधानम् – पितामह‚ आर्यश्रेष…
संस्कृतस्य लौकिकसाहित्यस्य उपलभ्यमानेषु गद्यग्रन्थेषु प्राचीनतमः ग्रन्थः अस्ति वासवदत्ता । अस्य कर्ता सुबन्धु नामकः…
पिता – चित्रभानुः माता – राजदेवी पितामह – अर्थपति प्रपितामह – कुबेर पुत्रः – भूषणभट्टः (क्वचित् पुलिन्दभट्ट⁄पुलिनभट…
१ –नाटिका – रत्नावली‚ विद्धशालभंजिका २ –त्रोटकम् –विक्रमोर्वशीयम्‚ स्तम्भितरम्भः ३ –गोष्ठी –रैवतमदनिका ४ –सट्टकम् –क…
उपरूपकाणि अधोक्तानि अष्टादश सन्ति । १ –नाटिका २ –त्रोटकमǃ ३ –गोष्ठी ४ –सट्टकम् ५ –नाट्यरासकम् ६ –प्रस्थानम् ७ –उ…
१ – नाटकम् – शाकुन्तलम्‚ मुद्राराक्षस २ – प्रकरणम् – मृच्छकटिकम्‚ मालतीमाधवम् ३ – भाणः – लीलामधुकरः ४ – प्रहसनम् – ल…
रूपकस्य दश प्रकाराणि अधोक्तानि सन्ति । नाटकं सप्रकरणं भाणः प्रहसनं डिमः व्यायोगसमवाकारौ वीथ्यंकेहामृगा दश ।। १…
महाकाव्ये १–रघुवंशम् २–कुमारसंभवम् नाटकानि १–अभिज्ञानशाकुन्तलम् २–मालविकाग्निमित्रम् ३–विक्रमोर्वशीयम् खण्डका…
आध्यात्मरामायणम् ।। आनन्दरामायणम् ।। अद्भुतरामायणम् ।। वसिष्ठरामायणम् ।। इति
नलचम्पू संस्कतस्य प्रथमः चम्पूग्रन्थः । अस्य रचयिता त्रिविक्रमः अस्ति ।
उपमा कालिदासस्य भारवेः अर्थगौरवम् दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ।।
१– विष्णुधर्मपुराणम् २– विष्णुधर्मोत्तरपुराणम् ३– नारसिंहम् ४– बृहन्नारदीयम् ५– क्रियायोगसारः ६– देवीपुराणम् ७– क…
वृहत्त्रयीसाहित्यग्रन्थेषु निम्नलिखितानां त्रयाणां ग्रन्थानां समावेशः अस्ति । १– नैषधचरितम् (नैषधीयचरितम्) रचनाकारः –…
प्रस्थानत्रयीग्रन्थेषु निम्नलिखितत्रयः ग्रन्थाः परिगण्यन्ते । १– उपनिषद् मूलम् – वेदाः २– श्रीमद्भगवद्गीता मूलम् …
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामका पाण्वाश्चैव किमकुर्वत् संजयǃ ।। एषः श्लोकः धृतराष्ट्रः संजयं प्रत…
श्रीमद्भगवद्गीता महाभारतस्य भीष्मपर्वणि अस्ति । युद्धसमये भगवता श्रीकृष्णेन अर्जुनं प्रति अस्य उपदेशः कृतः । अस्मिन् …
महाभारतयुद्धं अष्टादशदिनानि प्राचलत् द्वयोः पक्षयोः सैन्यप्रमाणं अष्टादश अक्षौहिणी इति आसीत् । महाभारते अष्टादश अध्या…
महाभारते अष्टादशपर्वाणि सन्ति । एतेषां नामानि निम्नोक्तानि सन्ति । आदिपर्व सभापर्व वनपर्व (अरण्यपर्व) विराटपर्व …
सामाजिकम्