संदेश

प्रसिद्धाः स्मृतयः ।।

दश उपनिषदः

वेदाः ।।

केचन् कथाग्रन्थाः ।

महाकविभासस्‍य रूपकाणि ।

एतानपि जानन्तु ।

संस्कृतस्य कवयित्र्यः काश्चन् ।

प्रसिद्धकवीनां विशेषणानि ।

रघुवंशमहाकाव्यस्य मंगलाचरणम् ।

भीष्म ।

वासवदत्ता ।

बाणभट्टः ।

भर्तृहरि–शतकानि

पद्यरूपेण स्थिताः कोषाः ।

उपरूपकाणाम् उदाहरणम् ।

उपरूपकाणि ।

दशरूपकाणाम् एकैकशः उदाहरणम्

दश रूपकाणि ।

कालिदासकृत काव्यग्रन्थाः ।।

वाल्मीकिरामायणम् आधारीकृत्य संस्कृतेन उपनिबद्धाः रामायणग्रन्थाः ।।

संस्कृतस्य प्रथमः चम्पूग्रन्थः ।

कालिदासादि कवीनां वैशिष्ट्यम् ।

अष्टादश उपपुराणानि ।

वृहत्त्रयी ।

प्रस्थानत्रयी ।

श्रीमद्भगवद्गीतायाः प्रथमः श्लोकः ।

श्रीमद्भगवद्गीतावैशिष्ट्यम्

महाभारते अष्टादशसंख्यायाः महत्वम्

महाभारतस्य अष्टादश पर्वाणि ।