सूत्र - एनपा द्वितीया 2-3-31 ।। एनप् (एन) प्रत्ययान्तशब्दै: सह द्वितीया विभक्ति: भवति । अस्मिन् सूत्रे योगव…
सूत्रम् – षष्ठ्यतसर्थप्रत्ययेन (2/3/30) अतसुच् (अतस्) प्रत्ययः अस्य च समानार्थी–प्रत्ययैः निर्मितशब्दानां योग…
मित्राणि संहर्षं सूचयामः यत् संस्कृतजगता निर्मापिता आनलाइन संस्कृत हिन्दी अंग्रेजी शब्दकोशः (Online Sanskrit H…
वार्तिकम् – निमित्तपर्यायप्रयोगे सर्वासां प्रियदर्शनम्।। निमित्त शब्दस्य पर्याय - (निमित्तं‚ कारणं‚ प्रयोजनं…
सूत्रम् – सर्वनाम्नस्तृतीया च ।। २–३–२७ सर्वनाम्ना सह हेतुशब्द्स्य प्रयोगः सन् यदि हेतु इति अर्थ प्रकट्यते चेत…
सूत्रम् - षष्ठी हेतुप्रयोगे 2/3/26 'हेतु'शब्दस्य 'कारण' इत्यर्थे प्रयोग: सन् कारणवाचकशब्…
कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव - यत्र कर्मादि कारकेषु सम्बन्ध: बोधनीय: भवति तत्रापि षष्ठी वि…
षष्ठी शेषे (2-3-50) कारक (कर्ता, कर्म, करण, सम्प्रदान, अपादान, अधिकरण) एवं च प्रातिपदिकार्थातिरिक्तं …
(‘‘बार-बार करना’’ इस अर्थ में एक ही वाक्य में प्रयुक्त समान = एक कर्त्तावाली दो धातुओं में से पूर्वकालिक धातु …
सामाजिकम्