एकदा एक: युवक: एकस्मिन् विपणीं (दुकान में) गत: । स: क्रेतां (दुकानदार) प्रति एकचसक (ग्लास) सूप: (जूस) दातुम् उक्त…
अत्र मया दीयते एकं जालपुटसंकेतं (नेटलिंक) यत्र भवन्त: हिन्दी भाषायां टंकणं (टाइप) कर्तुं एकं साफ्टवेयर प्राप्स्यन…
एकदा चत्वार: जना: कुत्रचित् एकं लघुआयोजनं (पार्टी) कर्तुं गतवन्त: । ते आपणत: (दुकान) चत्वार: त्रिकोणपिष्टकं (सम…
कानिचन् दैनिकवाक्यानि -प्रथम: अभ्यास: कानिचन् दैनिकवाक्यानि- द्वितीय: अभ्यास: कार्यक्रम: कदा ? कार्यक…
ब्लागजगति केचन् अवकरा:1 सन्ति ये केवलं हिन्दुधर्मस्योपरि आघात: कुर्वन्त: सन्ति । तेषां दुराग्रह: अस्ति यत् ह…
अद्य दूरदर्शने एकं समाचारं दृष्टवान । एष: समाचार: सचिनस्य महानताविषयक: आसीत् । तत्र कस्यचित् पुरातन मित्रस्य सहायता…
संस्कृतभाषायां ब्लागजगति अपि लेखनं प्रारभ्येत इति भावनया अद्य ब्याकरण कक्ष्याया: प्रथम सोपानं प्रकाश्यते । अनेन ज…
सम्पूर्ण जगत: एतत् एव प्रचलनम् अस्ति यत् जना: तत् एव इच्छन्ति यत् तान रोचते किन्तु अपरजनान…
मनसा सततं स्मरणीयम् वचसा सततं वदनीयम् ।। लोकहितं मम करणीयम् ।। न भोगभवने रमणीयम् न च सुखशयने शयनीयम् अहर्निशं जागरणीयम…
।। हिन्दी भाषायां पठितुं अत्र बलाघात: करणीय: ।। सनातन धर्मस्य प्राणवत्, विश्वस्य महानतम: आदिग्रन्थ: &…
हिन्दी भाषायां पठितुं अत्र बलाघात: करणीय:।। किंचित कालपूर्वम् एव भारतस्य चन्द्रयानेन् प्रमाणितं यत् चन्द्र…
सुरस सुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया अमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना ।। कविकुलगुरू वाल…
कदाचित् सम्पूर्ण विश्वस्य सिरमौरवत् भारतवर्षस्य अद्य का गति: अस्ति इति वयं सम्यकतया जानिम:। अस्माकं भारत: सुव…
सामाजिकम्