ष ईशावास्यमिदं सर्वँ यत्किञ्च जगत्यां जगत्। तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥ ( ईशावास्योपनिषद् -1 )
एकं दृश्यं द्वौ विचारौ नेहा राहुलः च मातृ-पितृभ्यां सह शिवालयं गच्छतः स्म । नगरात् बहिः मार्गे तैः एकः आम्रवृक्षः द…
1- यदा संहरते चायं कुर्मोंगानीव सर्वश:, इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता. 2- विषया विनि…
कस्मिंश्चित् ग्रामे कस्याञ्चित् पाठशालायाम् शालान्त-समारम्भः प्रचलन् आसीत् | कश्चन वक्ता छात्रान् उपदिशन् आसीत् |&…
1- शैले शैले न माणिक्यं मौक्तिकं न गजे गजे साधवो न हि सर्वत्र चन्दनं न वने वने ।। (हितोपदेश) 2- एकवर्णं यथा दुग्ध…
कदाचित् कश्चन पुरुषः कञ्चित् विशिष्टं शुकम् आदाय कस्यचन महाराजस्य सभायाम् उपस्थितः। रूपतः सुन्दरः स शुकः महाराजाय नित…
हिन्दी भाषायां पठतु अद्य य: विषय: प्रकाश्यते स: अस्ति वर्षाकारणम् । सम्प्रति वेदे वर्षाया: किं किं कारणं…
अत्र आघातं कृत्वा गीतं श्रृण्वन्तु/स्वीकुर्वन्तु । प्रकाशक: यूडू.कॉम अस्मिन् गीते श्री अवधक्षेत्रे स्थितानां …
अतुलितबलधामं हेमशैलाभदेहम् दनुजवन कृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशम् रघुपतिप्रियभक्तं वातज…
संस्कृत-प्रसाराय गतेषु शतवर्षेषु आयोजितेषु भव्यतमः, दिव्यतमः च कश्चित् उपक्रमः बेंग्लुरु इत्यत्र आयोज्यमानः अस्ति। विश्…
1-सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ, ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि 2-कर्मण्येव अधिकारस्ते मा फलेषु कद…
श्रीमदभगवतगीता-श्रीकृष्ण उवाच: 1- वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि, तथा शरीराणि विहाय जी…
सोमरसविषये कानिचन् तत्वानि – वेदरहस्यम् हिन्दी भाषायां पठन्तु बहुदिनानि गतानि मया एक: सोमविषयक: लेख: प्रस्तुतीक…
भवतां सर्वेषां साहित्ये रुचि: तु अवश्यमेव स्यात् । प्रायश: सर्वेषां स्मरणे श्री हनुमानचालिसा भवेत् अपि । सम्…
धनाभावे विषमकाले मृत्योर्मुखे च धैर्यं न त्यजेत् । विवाद समये विपत्तिकाले च साहसं न त्यजेत् ।।
एतानि सन्ति कानिचन् भूतकालसम्बन्धिवाक्यानि । अग्रिमे लेखे कानिचन् इतोपि वाक्यानि पठाम: । तावत् नमो नम: भवदीय: - आ…
हिंदी भाषायां पठन्तु मन्त्रः - मित्रं हुवे पूतदक्षं वरुणं च रिशाद शं । धियं घृताचीं साधन्ता । (ऋग्वेद १/२/७) …
।। हिंदीभाषायां पठितुम् अत्र आघात: करणीय: ।। मन्त्र - अग्ने यं यज्ञमध्यवरं विश्वत: परिभूरसि । स इद्देवेषु गच्छत…
सर्वेषां जनानां कृते प्रकाशपर्व: 'दीपावली '' मंगलं भवेत् । अस्मिन् अवसरे इदं विचारणीयम् अस्ति यत् कि…
हिन्दीभाषायां पठितुमत्र आघात: करणीय: संकेतम् - ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ।…
सामाजिकम्