लिप्स्यमान सिद्धौ च ।३।३।७। एवं कुर्म: चेत् एवं भविष्यति इति अर्थे, एवं च अन्नादि दत्वा स्वर्गप्राप्ते: कामना…
यावत्पुरा निपातयोर्लट् ।३।३।४। पुरा (पहले) शब्देन सह 'लुड्.' विहाय भूतकालस्यार्थे विकल्पेन लट् लकारस्य …
लट् स्मे ।३।२।११८। अपरोक्षे च ।३।२।११९। लट् लकारेण सह 'स्म' (अव्यय) योजनेन भूतकालस्यार्थं प्राप्यते । यथा…
निरन्तरजायमाना क्रिया लट् लकारेण विधीयते । यथा - वह खेलता है, खेल रहा है, पढता है, पढ रहा है आदिवाक्यानाम् अनुवाद:…
संस्कृतभाषा: धात्वाधारिता भाषा । अस्यां भाषायां धातुं विना पदमपि गन्तुं शक्यं नास्ति । अत्र कदाचित् द्विसहस्राधि…
सेट् - यासु क्रियासु 'इट्' प्रयुज्ज्यते ता: क्रिया: 'सेट्' इति उच्यन्ते । यथा - पठिष्यति । अनि…
धातुरूपाणि दशलकारेषु विभाजितानि सन्ति, अथवा धातो: सर्वेषु वचनेषु, सर्वेषु पुरुषेसु सर्वेषु कालेषु विभाजनम् आहत्य दश…
धातुविषये विज्ञाय सम्प्रति अस्माकं जिज्ञासा भवति यत् धातुरूपं कथं प्रचलति, कतिविधं च भवति । पूर्वे लेखे वयं धातो…
--> धातु: त्रेधा भवति । 1- सकर्मकधातु: 2- अकर्मकधातु: 3- द्विकर्मकधातु: च 1- सकर्मकधातु: - येषां क्रियाणा…
--> धा तुरूपं किमस्ति इति ज्ञातुं पूर्वम् का धातु: इति एतत् ज्ञायेत् । धातुविषये महर्षिपाणिनि: अष्टाध्यायी…
मित्राणि अद्य आरभ्य संस्कृतजगति धातुरूपप्रकरणं प्रकाशयिष्यते । भवन्त: येषां धातूनां धातुरूपं परिचयं वा प्राप्…
सामाजिकम्