महाशिवरात्रिपर्वणि श्रीअनिरुद्धनगरे श्रीहनुमानमन्दिरे श्रीतुलसीरामायणपाठानन्तरं हवनादिकं सम्पादितम् । नातिसमये …
गोप्य ऊचुः . जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्र हि . दयित दृश्यतां दिक्षु तावका- स्त्वयि …
यत्र मुख्यफलोपाय उद्भिन्नो गर्भतो*धिक: शापाद्यै: सान्तरायश्च स विमर्श इति स्मृत: ।। ।।साहित्यदर्पण 6/79-8…
फलप्रधानोपायस्य प्रागुद्भिन्नस्य किंचन । गर्भो यत्र समुद्भेदो हासान्वेषणवान्मुहु: ।। ।।साहित्यदर्पण 6/78-79…
फलप्रधानोपायस्य मुखसन्धिनिवेशिन: लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं च तत् ।। ।।साहित्यदर्पण 6/77-78।। म…
यत्र बीजसमुत्पत्तिर्नानार्थ-रस-सम्भवा । प्रारम्भेण समायुक्ता तन्मुखं परिकीर्तितम् ।। ।।साहित्यदर्पण 6/7…
''अवान्तरैकार्थसम्बन्ध: संधिरेकान्वये सति'' ।। 6/75 एकस्मिन् प्रयोजने अन्वितकथाया: अंशानां अ…
सावस्था फलयोग: स्याद्य: समग्रफलोदय: ।।6/73 यत्र सम्पूर्णं प्राप्यते सा अवस्था फलयोग:, फलागम वा कथ्यते । य…
अपायाभावत: प्राप्तिर्नियताप्तिस्तु निश्चिता ।।6/72 अपायस्य (विघ्नस्य, प्रतिबन्धकस्य वा) दूरीभूते सति प्रध…
अपायाभावत: प्राप्तिर्नियताप्तिस्तु निश्चिता ।। 6/72 यत्र प्राप्ते: आशा, उपाय:, अपायश्च आशंकते किन्तु प्राप्त…
प्रयत्नस्तु फलावाप्तौ व्यापारो*तित्वरान्वित: ।। 6/72 फलप्राप्त्यर्थं त्वरया कृत: व्यापार: यत्न इति कथ…
भवेदारम्भ औत्सुक्यं यन्मुख्यफलसिद्धये ।। 6/71 मुख्यफलस्य सिद्ध्यर्थं यदौसुक्यं भवति सैव आरम्भ: इति कथ्यते…
गत अभ्यासे वयं दृष्टवन्त: वाक्यस्य निर्माणं कथं भवति । इत्यपि ज्ञातवन्त: यत् कारकं किम् तेषां संख्या च का…
सामाजिकम्