पंचमी विभक्ते: - अपादान कारकम् (पंचमी विभक्ति:) ।। दूरान्तिकार्थेभ्यो द्वितीया च - पंचमी विभक्ति: (अपादा…
सूत्रम् - पंचमी विभक्ते: ।। ईयसुन अथवा तरप् प्रत्ययान्तविशेषणेन अथवा साधारणविशेषणेन उत क्रियया यस्मात् कस…
सूत्रम् - दूरान्तिकार्थेभ्यो द्वितीया च ।।2/3/35।। दूरं समीपं च अर्थे द्वितीया विभक्ति: भवति, विकल्पेन पंचम…
सूत्रम् - करणेचस्तोकाल्पकृच्छ्र-कतिपयस्यासत्ववचनस्य।। 2/3/33 ।। स्तोकम् (थोडा), अल्पम् (कम), कृच्छ…
सूत्रम्- पृथग्विनानानाभिस्तृतीयाSन्यतरस्याम्।। 2/3/32 पृथक्, विना, नाना शब्दानां योगे विकल्पेन तृतीया भव…
सूत्रम् - विभाषा गुणेSस्त्रियाम् ।। य: गुणवाचक: शब्द: हेतुरपि (कारणमपि) भवति अथ च स्त्रीलिंगे न स्यात् तस…
सूत्रम् - अकर्तर्यृणे पंचमी ।।2-3-24।। ऋणात्मकशब्द: यदा स्वयं कर्ता अभूत्वा अन्यस्य कार्यस्य कारणं भवत…
सूत्रम् - प्रति:प्रतिनिधिप्रतिदानयो:।।(1-4-12) प्रतिनिधि, प्रतिदान (बदलना) च अर्थे प्रति इत्यस्य कर्मप्रवच…
सूत्रम् - आड्. मर्यादावचने ।। (1/04/89) मर्यादा (सीमा) अर्थे आड्. (आ) इत्यस्य कर्मप्रवचनीय संज्ञा भवति । हिन्…
सूत्रम् - अपपरी वर्जने ।। वर्जन (छोडना, अतिरिक्त) अर्थेषु अप, परि च उपसर्गयो: कर्मप्रवचनीयसंज्ञा भवति । हि…
सामाजिकम्