आभ्यन्तरबाह्ययत्नौ यत्नो द्विधा – आभ्यन्तरो बाह्यश्च यत्न (प्रयत्न) दो प्रकार के होते हैं । १. आभ्यन्तर यत्न …
उच्चारणस्थान स्थान और प्रयत्नों में से (उच्चारण) स्थानों का परिचय अकुहविसर्जनीयानां कण्ठः (कण्ठ – अ आ…
सवर्णसंज्ञासूत्रम् तुल्यास्यप्रयत्नं सवर्णम् ।।01/01/09।। ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद् द्वयं यस्य ये…
अनुनासिकसंज्ञा मुखनासिकावचनोSनुनासिकः ।।०१⁄०१⁄०८।। मुखसहितनासिकयोच्चार्यमाणो वर्णोSनुनासिकसंज्ञः स्यात् । तद…
उदात्तानुदात्तस्वरितसंज्ञाः उच्चैरुदात्त: ।।01/02/२९।। ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोS…
ह्रस्वदीर्घप्लुतसंज्ञाः ऊकालोSज्झ्रस्वदीर्घप्लुतः ।।०१⁄०२⁄२७।। उश्च ऊश्च उ३श्च वः वां काल इव कालो यस्य सोSच् क्…
४२ प्रत्याहाराः प्रत्याहारपरिचयक्रमे एव सर्वेषां ४२ प्रत्याहाराणां विवरणमत्र दीयते । सर्वे प्रत्याहाराः अकार…
प्रत्याहारसंज्ञा आदिरन्त्येन सहेता ।।०१⁄०१⁄७१।। अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् । यथा…
लोपसंज्ञा अदर्शनं लोपः ।।०१⁄०१⁄६०।। प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् । प्राप्त वर्ण का न सुना जाना लोपसंज्ञा …
इत्संज्ञासूत्रम् 1. हलन्त्यम् । 01 । 03 । 03 ।। उपदेशेSन्त्यं हलित्स्यात् । उपदेश अवस्था म…
माहेश्वरसूत्राणि ।। १. अइउण् । 2. ऋलृक् । 3. एओङ् । 4. ऐऔच् । 5. हयवरट् । 6. लण् । 7. ञमङणनम् । 8. झभञ…
संज्ञाप्रकरणम् मङ्गलाचरणम् नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम् । पाणिनीयप्रवेशाय लघुस…
सामाजिकम्