यदि स्पर्शवर्णा: ('क'-'म' पर्यन्तम्) पूर्वं आगच्छेयु: तदनन्तरं अन्ये व्यंजन वर्णा: आगच्छेयु:…
(1) यदि स्वरस्य अनन्तरं व्यंजनम् आगच्छति चेत् एतयो: सन्धि: अनुलोम अन्वक्षर सन्धि: इति कथ्यते । यथा - ननि मिष…
1- 2- 3- 4- 5- 6- 7- 8- 9- एतदस्ति वैदिक स्वरसन्धि: तस्य भेदा: च । अस्य व्याख्या …
प्रगृह्यसंज्ञायां यदि कस्यचित् स्वरस्य उभयत: स्वरा: भवन्ति चेत् तत् 'द्विसन्धि:' कथ्यते । यथ…
अस्यान्तरं केचन् नियमा: निम्नोक्ता: सन्ति । प्रकृतिभाव: - सन्धिदशायामपि सन्धि: न भवति यत्र तत् प्रकृत…
दीर्घपरा उद्ग्राहपदवृत्तय: । यदा उद्ग्राहस्य सन्धे: दशायाम् 'ए' अथवा 'ओ' वर्णानन्तरं …
ह्रस्वपूर्वस्तु सोकारं पूर्वौ चोपोत्तमात्स्वरौ त उद्ग्राहा । 'ए' अथवा 'ओ' वर्णानन्तरं यद…
रावण: सीताया: स्वयम्वरं गतवान् । मिथिलां प्राप्य स: जनकेन् अपृच्छत् - किमर्थं भो: जनक: , न आहूतवान् माम । जनक: …
राक्षसराज वाणासुर: स्वप्नं पश्यति यत् रावण: अपि सीतास्वयम्वरे गच्छन् अस्ति । स: जानाति स्म यत् रावण: तत्र उपद…
सीता जी पुष्पवाटिकाया: अनन्तरं स्नानं कर्तुं सखिभि: सह सरोवरं गच्छति । अस्मिन् चलचित्रे हास्याभिनेता हास्यं प…
अनिरुद्धनगरे क्रीडिता रामलीलाया: चलचित्रेषु एतत् अस्ति एकम् इतोपि चलचित्रम् । अस्मिन् चलचित्रे भगवत: श्री…
अनिरुद्धनगरे क्रीडिता रामलीला सम्प्रति समाप्ता अस्ति । तस्य कानिचन् चित्राणि पूर्वमेव प्रकाशितानि सन्ति ।…
औष्ठ्ययोन्योर्भुग्नमनोष्ठ्ये वकारोSत्रान्तरागम । 'ओ' 'औ' च वर्णयो: अनन्तरं यद…
ऋकार उदये कण्ठ्यावकारं तदुद्ग्राहवत् । 'अ' अथवा 'आ' वर्णस्य अनन्तरं यदि 'ऋ' आगच्छ…
मार्टव्यू मृदुवसनस्य विषये कथनस्य आवश्यकता न भाति । बहुप्रचलितं मृदुवसनमस्ति एतत् ईपुस्तकानि पठितुम् । …
लौकिक पूर्वरूपसन्धि: एव वैदिके अभिनिहितसन्धि इति नाम्ना ज्ञायते । अस्य नियमा: सन्ति । (1) अथाभिनिहित: …
गुरूतेगबहादुरस्य जन्म 1 अप्रैल सन् 1621 तमे ख्रीस्ताब्दे अभवत् । विश्वस्य इतिहासपरम्परायां स: धर्मरक्षक…
महर्षि: श्री विश्वामित्र: भगवत: पूजार्चनं करोति । दानवा: आगत्य विघ्नं कुर्वन्ति । स: ध्यानेन दृष्ट्वा भगवत…
Baba Sri Jagdeesh Dash and Kavi Aniruddh Muni Pandey "Aart" (Sringirishi Aashram) Baba Sri Jagdeesh Da…
People taking bath during Kartik Snaan Mela Huge Crowd of the People on Sringirishi Aashram Sri Sringirishi A…
KAVI AART DOING RAJTILAK OF LORD RAM DURING RAMLILA SAMAPAN KAVI AART DOING RAJTILAK OF LORD RAM DURING…
सामाजिकम्