अधिपरी अनर्थकौ अधि, परि चोभयो: उपसर्गयो: प्रयोग: यदि कश्मिश्चित् विशिष्टार्थे न भवति चेत् उभयो: कर्म…
अभिरभागे - द्वितीया विभक्ति: भाग अर्थस्यातिरिक्तं शेष त्रिषु अपि (लक्षणं, इत्थंभूताख्यानं, वीप्सा) अर्…
लक्षणेत्थम्भूताख्यान भागवीप्सासु प्रतिपर्यनव: । लक्षण, इत्थंभूताख्यान, भाग, वीप्सा अर्थेषु प्रति, परि, अ…
उपोSधिके च हीनतार्थस्य द्योतने 'उप' उपसर्गस्य कर्मप्रवचनीय संज्ञा तदनुसारं द्वितीया विभक्ति: भ…
हीने हीनत्वद्योतने 'अनु' उपसर्गस्य कर्मप्रवचनीयसंज्ञा तेन च कर्मत्वं (द्वितीया विभक्ति:) भवति । उदाहर…
तृतीयार्थे । तृतीया अर्थज्ञापक: 'अनु' उपसर्ग: कर्मप्रवचनीयसंज्ञक: भवति । अर्थात् कर्मप्रवचनीय 'अनु…
कर्मप्रवचनीय युक्ते द्वितीया । कर्मप्रवचनीय-उपसर्गानां प्रयोगे अपि द्वितीया विभक्ति: भवति । उदाहरणम - पर्जन्य:…
अन्तरान्तरेण युक्ते । अन्तरा, अन्तरेण शब्दयो: योगे अपि द्वितीया विभक्ति: प्रयुज्यते । उदाहरणम - अन्तरा त…
अभित: परित: समया निकषा हा प्रतियोगेSपि अभित:, परित:, समया, निकषा, हा, प्रति च शब्दानां योगे द्वितीया विभक्ति:…
उभसर्वतसो: कार्याधिगुपर्यादिषु त्रिषु । द्वितीयाSम्रेडितान्तेषु ततोSन्यत्रापि दृश्यते ।। तसिल् प्रत्ययान्त …
अभुक्त्यर्थस्य न (वार्तिकम्) यदा उपवस् इत्यस्य उपवास(व्रत)विशेषार्थे प्रयोग: भवति न तु केवलं अभुक्तार्थ…
उपान्वध्याड्.वस: उप, अनु, अधि, आ उपसर्गपूर्वकं वस् धातो: योगे आधारस्य कर्मसंज्ञा भवति । उदाहरणम् - उपवसति व…
सामाजिकम्