सूत्रम् - गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि: ।। यदि क्रियायां शारीरिकश्रम: लगेत् तर्हि &…
सूत्रम् - अनुप्रतिगृणश्च।। अनु, प्रति च उपसर्गपूर्वकं 'गृ' धातो: योगे पूर्वप्रवर्तनाव्यापारवाहे सम्…
सूत्रम् - राधीक्ष्योर्यस्य विप्रश्न: ।। शुभाशुभकथनार्थे विद्यमानौ 'राध्', 'ईक्ष्' च धातुभ्…
सूत्रम् - मन्यकर्मण्यनादरेविभाषाSप्राणिषु।। वृत्ति: - प्राणिवर्जे मन्यते कर्मणि चतुर्थी वा स्यात्तिरस्क…
सूत्रम् - नम: स्वस्तिस्वाहास्वधाSलंवषड्योगाच्च ।। नम:, स्वस्ति, स्वाहा, स्वधा, अलं, वषट् च शब्दानां …
सूत्रम् - क्रियार्थोपपदस्य च कर्मणि स्थानिन: ।। क्रियार्थ क्रिया यस्योपपदे भवति, तत्र च तुमुनर्थक्रियाया:…
बान्धव: अयोध्याधामदर्शनाय ये केSपि आगच्छन्ति तेषां मनसि प्राय: एकैव प्रश्न: भवति यत् कुत्र अटनीयम्, कुत्र…
सूत्रम् - हितयोगे च (वार्तिकम्) 'हित', 'सुख' च योगे अपि चतुर्थी विभक्ति: भवति । हिन्दी - …
सूत्रम् - उत्पातेन ज्ञापिते चक्रे ।। भौतिकोत्पातिभि: सूचितवस्तुषु चतुर्थी विभक्ति: भवति । हिन्दी - भौ…
सूत्रम् - क्लृपिसंपद्यमाने च (वार्तिकम्) क्लृपि धातु:, तस्य सामानार्थिधातूनां च (फलप्राप्ति: अर्थे, सम्पू…
सूत्रम् - तादर्थ्ये चतुर्थी वाच्या (वार्तिकम्) प्रयोजनवशात् यदि किमपि कार्य क्रियते चेत् तस्मिन् प्रयोजने …
सूत्रम् - तुमर्थाच्च भाववचनात् कस्मिंश्चिद् धातौ तुमुन् प्रत्यययोजनेन यदर्थं प्राप्यते तदर्थप्रकटनाय एव तध…
परिक्रयणे सम्प्रदानमन्यतरस्याम् परिक्रयणार्थे सम्प्रदानसंज्ञा विकल्पेन भवति । नियतकालाय कस्मैचित् सेवायां…
सामाजिकम्