सन्धिविषये केषांचनजनानां भ्रम: अस्ति यत् वाक्ये सन्धे: आवश्यकता वैकल्पिकरूपेण भवति - ते उदाहरणरूपेण प्रस्तुतक…
सन्धि: त्रेधा भवति । अच् सन्धि: (स्वरसन्धि:) । हल् सन्धि: (व्यंजनसन्धि:) । विसर्गसन्धि: इति
सन्धि: इत्यस्यार्थ: मेलनम् इति अस्ति । लघुसिद्धान्तकौमुद्यां संज्ञाप्रकरणस्य अनन्तरं सन्धि प्रकरणम् आगच्छति । सन्…
गायत्री - 24 उष्णिक् - 28 अनुष्टुप - 32 बृहती - 36 पंक्ति - 40 त्रिष्टुप - 44 जगती - 48 इति
जटा, माला, शिखा, रेखा, ध्वजो, दण्डो, रथो, घन: । अष्टौ विकृतय: प्रोक्ता: क्रमपूर्वा मनीषिभि: ।। विकृतवल्ली ज…
अनुमाने न्तर्भावं सर्वस्यैव ध्वने: प्रकाशयितुम् । व्यक्तिविवेकं कुरुते महिमा परां वाचम् ।। इति
एकादश रुद्र एकादशरुद्रा: भगवत: शिवस्य एव एकादशरूपाणि इति उच्यते । एतेषां नामानि क्रमश: अधोक्तानि सन्ति । अघोर…
अदिते: 12 पुत्रा: एव द्वादशादित्या: इति उच्यन्ते । शास्त्रोक्तम् एतेषां नामानि अत्र दीयन्ते । द्वादश आदित्य …
अष्टसिद्धीनां बहुश: प्रयोग: वार्ताश्च प्राप्यन्ते । का: सन्ति ता: सिद्धय: । अधोक्ता: --- अणिमा - शरीरस्य अणुरू…
अष्ट वसव: धनप्रदाता देवा: सन्ति । एतेषां नामानि अधोक्तानि सन्ति । धरो ध्रुवश्च सोमश्च अहश्चैवानिलोSनल: । …
विवार, श्वास, अघोष संवार, नाद, घोष अल्प्राण महाप्राण उदात्त, अनुदात्त, स्वरित ख्, फ्,…
खरो विवारा: श्वासा अघोषाश्च । हश: संवारा नादा घोषाश्च ।। वर्गाणां प्रथम-तृतीय-पंचमा यणश्चाल्पप्राणा: । वर…
वर्णस्य मुखात् बहिरागमनसमये या चेष्टा भवति स: तु बाह्यप्रयत्न: इति कथ्यते । बाह्यप्रयत्न: एकादशधा भवति । बाह्यस्…
स्पृष्ट ईषत्स्पृष्ट ईषद्विवृत विवृत संवृत कवर्ग: = क,ख,ग,घ,ड. चवर्ग: = च,छ,ज,झ,ञ् टवर्ग: = ट,ठ,ड,ढ,ण त…
आभ्यन्तरप्रयत्नं पंचधा भवति – आद्यः (आभ्यन्तरप्रयत्नं) पंचधा – स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृतभेदात् । स्पृष्ट…
वर्णोच्चारणे कृताः चेष्टाः यत्नः प्रयत्नः * वा इति कथ्यते । यत्नः दि्वधा आभ्यन्तरो‚ बाह्यश्च ।। आभ्यन्तर प्रयत्नः …
स्पर्शः अन्तःस्थः उष्मः स्वरः जिह्वामूलीयः ⁄ उपध्मानीयः अनुस्वारः ⁄ विसर्गः कवर्गः य् श् …
कण्ठः – अकुहविसर्जनीयानां कण्ठः – (अ‚ क्‚ ख्‚ ग्‚ घ्‚ ड्。‚ ह्‚ : = विसर्गः ) तालुः – इचुयशानां तालुः – (इ‚ च्‚ छ्‚ ज…
वर्णोच्चारणसमये अन्तस्तात् आगच्छन् वायुः (श्वासः) मुखस्य अवयवेषु स्पर्शं करोति । तेन् विकाराः (नादः) जायन्ते । यैः अवयव…
विविधै: विद्वांशै रसानां संख्या अपि विविधा: एव स्वीकृता: किन्तु प्रायेण नव रसा: तु सर्वैरेव स्वीकृयते । ते च नव रसा…
शरीरे पंच प्राणा: सन्ति इति योगशास्त्रेषु वर्णितं अस्ति । एते पंच प्राणा: निम्नोक्ता: । प्राण: अपान: व्यान: …
पंचभूतानां नामानि न्याये अति चर्चितानि सन्ति । तानि पंचभूतानि सन्ति - पृथिवी अप् (जलम्) तेज: (अग्नि:) वायु: …
सप्तस्वराणां प्रयोग: बहुध क्रियते जनै: । के च ते सप्त स्वरा: - अधोक्ता: षड्ज: ऋषभ: गान्धार: मध्यम: प…
पूर्वा आग्नेयी दक्षिणा नैऋत्या पश्चिमा वायव्या उत्तरा ईशान्या पृथ्वी आकाश: इति
अष्टांगयोगे एतानि अष्ट अंगानि - यम: नियम: आसनं प्राणायाम: प्रत्याहार: ध्यानम् धारणा समाधि: इत्येत…
पंच तन्मात्राणां चर्चा न्याये बहुधा कृता । कानि तानि तन्मात्राणि इति उच्यते । शब्द: स्पर्श: रूपम् रस: ग…
पंचांगे पंच अंगानि निम्नोक्तानि सन्ति । तिथि: वासर: नक्षत्रं करणं योग: इत्येतेषां सर्वेषां ज्ञानं येन …
सामाजिकम्