बान्धवा: इत: परं भवन्त: अस्माकं व्याकरणकक्ष्यात: लाभान्विता: स्यु: इति आशास्महे । गतदिवसेषु एव वैदिक…
विसर्गस्य 'स'कारे परिवर्तनम् उपाचरितमस्ति । एतत् निम्नवदस्ति ---- (1) विसर्गस्य पूर्वं नामि-स…
अव्यापत्ति: कखपफेषु वृत्ति:, रेफं स्वर्धू: पूरघोषेष्वविग्रहे (1) यदि विसर्गस्यानन्तरं क, ख, प, फ आगच…
गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि । गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि । गुणातीताय गुणाधीशाय गुणप्रविष्टाय…
यदि विसर्गस्यानन्तरं कश्चित उष्मवर्ण: आगच्छेत् तस्य उष्मवर्णस्य च अनन्तरं अघोषव्यंजनं अघोषव्य…
(1) विसर्जनीयस्य अनन्तरं यदि अघोषव्यंजनानि आगच्छेयु: तस्य अनन्तरं च कश्चित उष्मवर्ण: आगच्छेत् चेत् विसर्ग:…
रेफोदये लुप्तये रिफितविसर्गस्यानन्तरं यदि 'र' आगच्छेत् तर्हि विसर्गस्य लोप: भवति । यथा - अश्वा: +…
सर्वोपधस्तु स्वघोषवत्परो, रेफं, रेफी ते पुना रेफसंधय: रिफित विसर्जनीयस्य पूर्वं यदि कश्चित् स्वर: स्यात् अन…
ओकारं ह्रस्वपूर्व: अरिफितविसर्जनीयस्य पूर्वं यदि हृस्व स्वर: भवेत् अनन्तरं च घोष व्यंजनम् आगच्छेत् चेत् विस…
यूट्यूब पृष्ठस्य नूतनं दृष्यं भवन्त: पूर्वमेव दृष्टवन्त: । सम्भवत: बहव: जना: प्रयोज्यन्त: अपि भवन्ति । अस…
(1) विसर्जनीयआकारमरेफी घोषवत्पर: यदि अरिफित विसर्जनीयस्य अनन्तरं घोषवर्णा: आगच्छेयु: चेत् उपधया सह एव विसज्रनी…
ह्रस्व पूर्वस्तु सोSकारम् यदा अरिफित विसर्जनीयस्य पूर्वं ह्रस्व भवेत् अनन्तरं च स्वर: आगच्छेत् चेत् विसर्ज…
विसर्जनीयोSरिफितो दीर्घपूर्व: स्वरोदय: आकारम् अरिफित विसर्जनीयस्य पूर्वं दीर्घ स्वर: भवेत् तथा च परे कश्चित…
08.12.2011, इन्दौर : भारतीयविस्फोटकक्रीडक: सहवाग: अत्र नूतनं कीर्तिमानं स्थापितवान् । तस्य 219 इति धावनांकं व…
अन्त:पात प्रायश: क, च तथा च त कारस्य भवति । एतत् निम्नोक्तं द्रष्टुं शक्यते । (1) यदि ड. कारस्…
(1) घोषवत्परा प्रथमास्तृतीयान्स्वान् - यदा वर्गस्य पूर्व व्यंजनानाम् अनन्तरं घोषव्यंजनानि (प्रत्येकस्य वर्ग…
रेकोष्मणोरुदययोर्मकारोSनुस्वारं तत्परिपन्नमाहु: मकारस्य अनन्तरं यदि र अथवा उष्मवर्णा: (श, ष, स, ह) आगच्छे…
सी.क्लीनर इति मृदुवसनस्य विषये किमपि वक्तव्यम् अस्ति इति अहं न चिन्तयामि । अस्य विषये प्रायश: सर्वे जानन्त…
बान्धवा: यथा भवन्त: जानन्ति , जीमेल सेवा पूर्वमेव नूतनस्य संस्करणस्य सूचना दत्तवानासीत् । पूर्वं जीमेल.कॉम …
यूट्यूब जालपृष्ठस्य सम्प्रति नूतनं दृष्यम् उपलब्धमस्ति । अस्य नूतनं दृष्यं सर्वथा सुकरम् अस्ति । अस्य प्रयोग:…
सूर्पणखा रावणस्य भगिनि वनं गच्छति । तत्र श्रीरामं दृष्ट्वा मोहिता भवति । परिणेच्छा प्रस्तोति । राम: तस…
भगवान् श्रीराम स्वभ्राता लक्ष्मण:, स्वभार्या सीतया सह वनं गन्तुं सिद्ध: भवति । दशरथ: विलापं करोति ।
सामाजिकम्