कृष्णयजुर्वेदस्य कठशाखायां प्राप्यते अयं ग्रन्थ: । अयं ग्रन्थ: द्वयो: अध्यायो: विभक्त: अस्ति । अध्याययो: अ…
अथर्ववेदीय मुण्डकोपनिषद् सम्पूर्ण त्रिषु मुण्डकेषु विभक्तमस्ति । खण्डानां पुन: अवान्तरविभाजनं खण्डेषु अस्ति । …
अस्य उपनिषदस्य प्रथममन्त्र: 'केनेषितं पतति' इति अस्ति । अतएव इयम् उपनिषद: केनोपनिषद् इति नाम्ना अभिधीय…
उपनिषत्सु सर्वता प्राचीना, महत्वपूर्णाश्च अस्ति इयम् । यजुर्वेदस्य माध्यन्दिनिशाखाया: 40तम: अध्याय: ईशावास्योप…
प्रमुखोपनिषत्सु यथा पूर्वमेवोक्तम् - आचार्यशंकरेण 10 उपनिषदानामुपि भाष्यं प्राप्यते, अथ च त्रयाणामुपनिषदानाम्…
इयमुपनिषद: अथर्ववदीय ब्राह्मणभागस्य अन्तर्गतम् आगच्छति । शंकराचार्यानुसारं - 'मुण्डकोपनिषदे उक्ततथ्यानां विव…
यदिवेदवृक्षस्य ब्राह्मणग्रन्था: शाखा:, आरण्यकग्रन्था: तासु शाखासु उत्पन्नानि पुष्पाणि सन्ति चेत् तेषां पुष्पाण…
धराधरेन्द्रनन्दिनी शशांकमौलिसंगिनी सुरेशशक्तिवर्धिनी नितान्तकान्तकामिनी निशाचरेन्द्रमर्दिनी त्रिशूलशूलधारिणी …
पितुरनन्तरं उत्तर्कोसलान्समधिगम्य समाधिजितेन्द्रियः । दशरथः प्रशशास महारथो यमवतां अवतां च धुरि स्थितः । । ९.१ । । अ…
अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः । वसुधां अपि हस्तगामिनीं अकरोदिन्दुमतीं इवापरां । । ८.१ । । दुरि…
अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनां । स्वसारं आदाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव । । ७.१ । । …
कथा - एकदा रावण: श्रीकैलाशपर्वतं प्रति गतवान् । मदोन्मत्त: स: कैलाशपर्वतम् उत्थातुं प्रयत्नं कृतवान् । तस्य दुर्…
गूगल ड्राइव गूगल.काम इत्यस्य जालपृष्ठस्य नूतनी मंजूषा सेवा अस्ति । गूगल.काम इत्येतस्मिन् विषये तु सम्भवत: …
सायणाचार्यानुसारं यानि परम्परया मन्त्राणि न भवन्ति तानि ब्राह्मणानि एवं च यानि ब्राह्मणानि न सन्ति तानि मन्त्राणि…
सायणाचार्यानुसारं येषां ग्रन्थानां मननं-चिन्तनं ग्रामस्य/नगरस्य कोलाहलपूर्णे वातावरणे सम्भवं नासीत् अत: अरण्यस्य…
ब्राह्मणग्रन्थसदृशमेव सर्वेषां वेदानां पृथक्-पृथक् आरण्यकग्रन्था: विद्यन्ते । एतेषां संक्षिप्तकथनं निम्नवदस्ति .…
प्रायश: सर्वेषां वेदग्रन्थानां ब्राह्मणानि सन्ति । तेषां संक्षिप्तपरिचयम् अधोलिखितमस्ति । --- ऋग्वेदस्य ब्राह्मणग…
सामाजिकम्