कांग्रेसवर्गस्य य: सांसदवर्य: गुजरातप्रदेशस्य मुख्यमन्त्रिण: प्रशंसां कुर्वन् कांग्रसस्य सांसदवर्य: गतदिवसे नर…
लन्दनओलम्पिकक्रीडात: भारतीयानां कृते द्वितीया सुवार्ता आगतास्ति सम्प्रति । भारतीयमुष्टिकाप्रहारक: जयभगवान: स…
लन्दनओलम्पिकक्रीडायां साइनानेहवाल: स्वस्य प्रथमा स्पर्धा विजितवती । यथा भवन्त: जानन्ति एव यत् ओलम्पिकक्र…
देहल्या: जन्तर-मन्तरस्थाने अन्ना अनश्नान्दोलनं पुनरारभत् । अद्य प्रात:काले अन्ना अनश्नम् आरब्धव…
बालीबुड महानायक: अमिताभबच्चन: अद्य ओलम्पिकसमारोहस्य प्रारम्भात् एकदिवसपूर्वं ओलम्पिकदीपं स्वीकृत्य धावनं करिष…
ओलंपिकक्रीडा2012 इत्यस्य प्रारम्भे सम्प्रति केवलम् एकं दिनमेव अवशिष्टमस्ति । श्व: अस्या: क्रीडाय…
मित्राणि स्व: लन्दनओलम्पिकक्रीडाया: उद्घाटनसत्रमस्ति । अस्मिन् अवसरे भवतां कृते अस्माभि: कानिचन् चित्राणि प…
बान्धवा: श्रावणमास: गम्यमान: अस्ति । इदानीं पर्यन्तं कदाचित् भवद्भि: कज्जलीगीतं नैव श्रुतं स्यादस्मिन् वर…
मित्राणि सम्प्रति हिन्दीभाषाया: महत्वं वर्धते इति तु सर्वे मन्यन्ते एव । किन्तु एतस्य साक्ष…
श्री श्रृंगीऋषिआश्रमे प्रतिवर्षवदेव अस्मिन् वर्षे अपि श्रावणझूलामहोत्सवे संत्संगायोजनं आयोजितमस्ति …
अवधविश्वविद्यालयस्य बहुप्रतीक्षितपरीक्षापरिणामा: सम्प्रति समागता: सन्ति । प्रायश: सर्वेषां विषयाणां परीक…
बान्धवा: भवतां समक्षे विगतदिवसे श्रीरामरक्षास्तोत्रं लेखरूपेण प्रकाशितमासीत् । तस्य एव प्रकाशनं सम्प्…
ध्येयं वदन्ति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै । रूपैस्तु तैरपि विभासि यतस्त्वमेव तस्मात्तवम…
श्री रामरक्षास्तोत्रम् ऊँ अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौषिक ऋषिः श्रीसीतारामचन्द्रो देवता अनुष्टुप्छन्द…
अयोध्याया: राजा दशरथस्य चत्वार: पुत्रा: आसन् । तेषामुत्पत्तिकथा तु प्रायश: सर्वे जानन्ति । राज्ञा दशरथेन प…
प्रणय कामिनि कोमलहृदये,पुरतःपश्य वसन्तः,। हा हतभाग्ये नववयशीले,निकषा चास्ति न कान्तः।।1 वहति समीरो मंदं मंदं,नीत्वा …
जयतु जयतु भुवि संस्कृत भाषा,तत्व ज्ञान प्रकाशा । सर्वं सुलभं तव सांनिध्ये,ब्रह्म तत्व परिभाषा।। अयि मम मातः मधुरालाप…
श्रीमहावीरनधाममंदिरम् अम्बेडकरनगरस्य (उत्तरप्रदेशस्य) प्रशिद्धहनुमानमन्दिरेषु अन्यतम: अस्ति । अस्य मन्दिरस…
स्नेहार्द्रं मुखमण्डलं सुललितं गौरप्रभाभास्वरं, दिव्यं दैन्यविदारकं मुनिवरं सर्वार्थ सिद्धिप्रदम्। नैराश्येभ हरिं हरेः…
निस्तृणा मेदिनी ग्रीष्मकाले तथा, निर्विकाराः यथा साधवो योगिनः। पुष्पशून्याः लताः पत्रशून्यास्तथा, तत्वज्ञाने यथा वास…
अनाद्यनंतं कमनीय वर्चसं,समाधि-निष्ठं ननु कोविदां वरम्। वरेण्यकीर्तिं कमलासनादिभिः,नमामि शान्तं कपिलं महाप्रभुम्।।1 …
भारते भव्यता दिव्यता भारते, भारते भारतीयाःजनाःभारताः। भारते भाग्यवन्तो जनाःज्ञानिनः, भक्तिभावेन ते भावुकाः सर्वदा।।1…
धन्याःजनन्यो नृपतिस्तु धन्यः,धन्याः जनाः कौशलराजदासाः। धन्यो वशिष्ठो द्विजपूज्यवर्यः,ये रामचन्द्रं प्रणमन्ति नित्यम्।।1…
मनोरमं महेश्वरं महोजसा सुभास्वरं, भवाब्धिपोत-रूपकं कृपापयस्विनी वरम्। विषादरात्रि हारकं प्रसन्नता दिवाकरं, नमामि विष्णु…
श्रवणं प्रथमं,श्रुति वाक्यमहो,गुरुदेव मुखादनुभूतिमयम्। कृपया परया परमात्मकृपा,स्वत एव विभाति मनस्यमले।।1 मननं च ततः सतत…
शवानो गृहेषु गृहणी हृदये वसन्ति, गावो चरन्ति विजने पथि वा भ्रमन्ति। भाग्यं द्वयोः समवलोक्य कलेर् महत्वं, वक्तुं भविष्य…
बौद्धध्वान्तहरं हरेःप्रियतमं वेदान्तविद्याकरं, योगीशं यतिवृन्दवन्दितपदं वैराग्यरागेरतम् । गोविन्दांघ्रिसरोजभक्तिवनिता य…
खर्व स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम | दंताघातविदारितारिरूधिरैः सि…
सामाजिकम्